________________
| १३६ द्वारे भाषाचतुष्कम् गाथा ८६०
तथा योगा-सम्बन्धस्तस्मात्सत्या योगसत्या । यथा छत्रयोगाद्विवक्षितशब्दप्रयोगकाले त्राभावेप्रवचन मोऽपि छत्रयोगस्य सम्भवात् छत्री । एवं दण्डयोगाइण्डीह । तथा उपमैव औपम्यं तेन सत्या औपम्य. सटीक
सत्या, यथा समुद्रवत्तडागमिति १० ॥८६॥
__ अथ द्वितीयभाषाया मृपालक्षणाया भेदानाह-'कोहे' इत्यादि, क्रोधनिःसृतादिभेदान्मृषाभाषा दशद्वितीय
विधा भवति । सप्तम्याः पञ्चम्यर्थत्वानि मृतशब्दस्य च प्रत्येकमभिसम्बन्धात्क्रोधाग्निःमृना क्रोधाद्विनिगतेत्यर्थः । एवमन्यत्रापि । तत्र क्रोधाभिभूतो विसंवादनबुद्धथा 'प्रत्याययन् यत्सत्यमसत्यं या भाषते तत्सर्व मषा । तस्य हि आशयोऽतीव दुष्टः । ततो यदपि घुगाक्षरन्यायेन मत्यमापतति, शाठ्ययुद्धया योपेत्य सत्यं भापते तदप्याशयदोषदुष्टमिति मृषा । यथा वा क्रोधाभिभूतः पिता पुत्रमाह-न त्वं मम पुत्र इति, अदासं वा दासमभिधत्ते इति । तथा मानानिःसृता यत्पूर्वमननुभूतमप्यैश्वयमात्मोत्कर्षख्याफ्नायानुभूतमस्माभिस्तदानमियमैश्वमित्यादि वदति २ । तथा मायाया निःसृता यत्परवञ्चनाभिप्रायेण सत्यमसत्यं वा भाषते ३। तथा लोभानिःसृता वणिक्प्रभृतीनामन्यथा क्रीतमेवेत्थं क्रीतमित्यादि ४ । तथा प्रेम्णो निःसृता, यदतिप्रेमवशाद्दासोऽहं तवेत्यादि वदति ५ । तथा द्वेपानिःसृता मत्सरिणां गुणवत्यपि निगु - णोऽयमित्यादि ६ । तथा हास्याम्निःमता यथा कान्दर्पिकाणां' कस्मिंश्चित्कस्यचित् सम्बन्धिनि गृहीतेऽपि पृष्टानां केलिंबशतो न दृष्टमित्यादि ७ । तथा भयान्निःमता तस्करादिभयेनासमञ्जसभासणम् ८ । तथा
१ परं प्रत्या० मु ।। २ तव तवेत्यादि-खं. ॥ ३ ०ना इति दशवै हारि. वृत्तौ [५० २०६ A] पाठः ॥
प्र.आ. २६२
॥१३४॥
23ER
Swagand