________________
प्रवचनसारोद्धारे सटीके ॥१२८॥
|१३८ द्वारे
आश्चर्यदशकम् गाथा ८८५.
८८९
नक्खत्तेणं एगूणपुत्तसएणं अहि य नतुएहि सह 'एगसमएणं निव्युओ, सेसाण वि अणगाराणं दस सहस्साणि 'अट्ठसयऊणगाणि सिद्धाणि तंमि चेव रिक्खे समयंतरेसु बहुसु"[वसुदेवहिंडी पृ. १८५] इति । ___ इदमप्यनन्तकालजातमित्याश्चर्यम् एतदाश्चर्यमुत्कृष्टावगाहनायामेव ज्ञातव्यम्, । मध्यमावगाहनायां त अनेकशोऽपि अष्टोत्तरशतं सिध्यतीति
तथा असंयता-असंयमवन्तः आरम्भपरिग्रहप्रसक्ता अब्रह्मचारिणम्तेषु पूजा-सत्कारः । सर्वदा हि किल संयता एव पूजाहाः, अस्यां स्यवमर्पिण्यां विपरीतं ज्ञातमित्याश्चर्यम् । तथा च श्रयने श्रीसुविधि स्वामिनिर्वाणात्कियत्यपि काले गते हुंडावसर्पिणी दोषतः साधनामुच्छेदः समपद्धत । ततः स्थविर• श्रावकान् धर्ममार्गानभिज्ञा जना धर्म पप्रच्छुः । अथात्मपरिज्ञानानुसारतः किश्चिद्धर्म कथयता "स्थवि. रश्रावकाणां ते जनाः श्रावकजनयोग्यां धन-बसनादिकां पूजां प्रचक्रिरे । तेऽपि तत्पूजया समुत्पन्नगर्दा स्तत्कालं स्वबुद्धया शास्त्राणि समासूत्र्य मही मन्दिर-शय्या स्वर्ण रूप्य लोह तिल-काम-गो कन्या-गजा-ऽश्वादेर्दानानि इहाऽसुत्र च महाफलान्याचख्युः । महागृद्धया च वयमेव दानायोचितं पात्रम् , अपरं सर्वमपात्रमित्याधुपदेशतः सर्वतो जनं विप्रतारयन्तोऽपि तदानीं तथाविधगुर्वभावाल्लोकानां गुरुतां गताः । एवमस्मिन् क्षेत्रे समन्ततस्तीर्थसमुच्छेदे सजाते श्रीशीतलस्वामितीर्थ यावदसंयतानामपि तेषां धिग्वर्णाना प्रथीयसी पूजा समजायतेति १० । १ एकस मु० । वसुदेवहिं मन्थेऽपि एगस० इति पाठः ॥२ असऊण इति वसुदेवहिण्डि- ग्रन्थे पाठः॥ ३.AA विद्वयमध्यवर्तिपाठः २-जे. खं नास्ति ।। ४ दोषारसा मु.। ५ तेषां स्थविर मु॥
प्र. आ. २६.
॥१२॥