SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ सारोद्वारे सौके मिहागन्तु स्वतः शक्तिः सम्भवतीति विचिन्त्यावधिज्ञानावगततद्वथतिकरस्तीर्थकाशातनामयाचरितमागत्य स्वामिपादयोश्चतुरङ्गुलमप्राप्तं वज्रमुपसंजहार । स्वामिनं च क्षमयित्वा चमरमवोचत्-मुक्तोऽस्यहो भगवतः 1१३८द्वा प्रसादाभास्ति ते भयमिति एवं चमरमाश्वास्य भूयोऽपि भगवन्तं नत्वा शकः स्वस्थानमगमत् । चमरो आचर्यऽप्यमरेन्द्र गते प्रभुपादद्वयान्तरानिर्गत्य प्रणम्य च प्रभु प्रास्तावीत् । यथा दशकम् 'श्रीमद्वीरजिनेन्द्र । भद्रमतुल तुभ्यं भवत्यन्वहं, | गाथायस्यानन्यसमानदिव्यमहिमव्यामिश्रया निश्रया । ८८५. किश्चित्कर्म मनीषितं तनुमा व्यातन्त्रता सम्मुखी, ८८९ भृताच्याशु विपत्तिरेति निधनं सम्पत्ति रुज्जृम्भते ॥१॥' [ ] प्र. आ. एवं च स्तुत्वा स चमरचश्चापुरीमयासीत् ८ । तथाऽष्टभिरधिकम् शतमष्टशतम् 'अष्टशतं च ते सिद्धाः-निवृता अष्टशतसिद्धाः एकसमयेनेति शेष । तथा चास्मिन् भरतक्षेत्रे अस्यामवसर्पिण्यां भगवतः श्रीनाभेयस्य निर्वाणसमये अयते अष्टोत्तरं शतमेकसमयेन सिद्धम् । तथा चोक्तं सङ्घदासगणिना वसुदेवचरिते-- भयवं उसमसामी जयगुरू पुब्बसयसहस्सं वाससहस्सूणयं विहरिऊणं केवली अट्ठावयपव्वए सह दसहिं समणसहस्सेहिं परिनिव्वाणमुवगओ 'चउद्दसेणं भत्तेणं माघबहुले पक्खे तेरसीए अभीइणा २ मष्टशतं च मु. नास्ति । स्थानाङ्गवृत्तावपि (प. ५२४) अष्टशतं च ते इति पाठोस्ति ।। २ मय च जगगुरु उस० ॥१२७॥ इति वसुदेवहिण्डिग्रन्थे पाठः ॥ ३ ॥ण-मु. ।। ३ चउद्दसमेणं-मुः । चोइसेणं-इति वसदेवहिण्डिान्थे (पू. १८५)॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy