SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके द्वितीय खण्ड: एनानि च दशाप्याश्चर्याण्यनन्तन कालेन-अनन्तकालादस्यामवसर्पिण्या संवृत्तानीति । उपलक्षणं चैतान्याश्चर्याणि । अतोऽन्येऽप्येवमादयो भाषा अनन्तकालभाविन आश्चर्यरूपा द्रष्टव्याः । यदुक्तं पञ्चवस्तुके-'उबलकखणं तु एयाई' [गा. ९२८] 'इति ।।८८५॥ ८८६।। अथ कम्य तीर्थकृतः काले कियन्त्याश्चर्याणि जातानीत्येतदाह--'सिरी'त्यादि, श्रीऋषभनाथशीतलस्वामिनोस्तीर्थे एकैकमाश्चर्यमभूत् । सत्र श्रीमनाथे एकसमयेनाष्टोत्तरशतसिद्धिः। शीतलस्वामितीर्थे च हरिवंशोत्पत्तिः । तथा मल्लिजिन नेमिजिननाथयोरप्येककम् । तत्र स्त्रीतीर्थ मल्लिजिनेनैव. प्रवर्तितम् , नेमिनाथतीर्थे च कृष्णस्यापरकङ्कागमनं संवृत्तम् । तथा वीरजिनेन्द्रे गर्भहरणोपसर्ग-चमरोत्पाताऽभव्यपर्पकचन्द्रसूर्यावतरणलक्षणानि पञ्चैवाश्चर्याणि क्रमेण जातानि । तथा एकमसंयतपूजालझणमाश्चर्य प्रायेण-बाहुल्येन सर्वेष्वपि तीर्थकरेषु सम्पन्नमिति ।।८८७॥ एतदेव स्पष्टतरं प्रतिपादयन्नाह-- "रिसहे' गाहा, 'इत्थो' गाहा, व्याख्यातार्थ चैतन , नवरं 'पूया अस्संजयाण नवमजिणे' इति यदुक्तं तत्सर्वथा तीर्थोच्छेदजनितासंयतपूजाप्रारम्भमाश्रित्य द्रष्टव्यम् , सुविधिस्वामिप्रभृतीनां शान्तिनाथपर्यन्तानामष्टानां तीर्थकृतामन्तरेषु सप्तसु तीर्थोच्छेदजाताया असंयत. पूजायाः सद्भावात् । यत्पुनः श्रीऋषभनाथादिकाले मरोचि-कपिलादीनामसंयतानां पूजा श्रूयते तत्तीर्थे प्रवर्तमान एवेति । अत एव प्रागुक्तम् 'एग सम्वेसु पाएणे' ति ॥८८८-८८९ ॥१३८ ॥ १ ति-मुः ॥ २०नाथतीर्थ एक० मु. ।। ३ ० नेमिनाथ मु.॥ ४ रिस भट्टहियसयमित्यादिगाथाद्वयं-खं. ॥ १३८ द्वारे आश्चर्यदशकम् गाथा ८८५. ८८९ प्र. आ. २६१ ॥१२९॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy