SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ।१३८ द्वारे प्रवचनसारोद्वारे आश्चर्य सटीके दशकम् गाथा ८८५ -११२५॥ प्र.आ. तस्यां च पुरि तदानीमिश्वाकुवंशजश्चन्द्र कोतिनामा नृपोऽपुत्रः पञ्चत्वमगमत् । ततस्तस्य प्रकृतयो राज्याहमपरं पुरुषमन्वेष्टु सर्वतोऽपि प्रवर्तमानास्तेन देवेनाकाशस्थितेन स्वसमृद्धिवशतः सर्वस्यापि जनस्य विस्मयमुपजनयता सादरमभिहिताः-भो भो राज्यचिन्तकाः ! भवत्पुण्यप्रेरितेनेव मया हरिवति हरिण्याख्यनिजपल्या समन्वितो हरिनामा राज्याईः पुमान युग्मरूपोऽनयोरेवादारयोग्यः कल्पद्रुमैः सममिहानीतः तदयमस्तु भवतां राजा, एतयोश्च कल्पपादपफलमिश्रं पशु-पक्षिमासं मद्यं चाहारो देय इति । प्रकृतयोऽप्येवमस्त्विति भणित्वा हरिं राज्ये स्थापयामासुः । सोऽपि सुरः स्वशक्त्या तयोरायुःस्थिति स्वा तनु च धनुःशतमानां कृत्वा तिरोदधे । हरिरपि पयोधिपर्यन्तां वसुधा साधयित्वा सुचिरं राज्यमकरोत् । ततः प्रभृति च पृथिव्यां तन्नामा हरिवंशो बभूवेति ७। ___ तथा चमरस्य-असुरकुमारेन्द्रस्योत्पातः-ऊर्ध्वगमनं सोऽप्याकस्मिकत्वादाचर्यमिति । श्रूयते हि इहैव भरतक्षेत्रे 'विभेलसन्निवेशे पूरणो नाम धनाढयो गृहपतिरभृत् । स चान्यदा निशीथे चिन्तयामासनूनं प्राग्भवाचीर्ण विस्तीर्णतपः प्रभावतः प्राप्ता तावदियं लक्ष्मीः मान्यता च । ततः पुनरप्येष्यद्भवे विशिष्टफलप्राप्तये गृहवासं परित्यज्य किमपि दुस्तपं तपः करोमीत्येवं विचिन्त्य प्रातः सर्वानपि स्वजनानामछथ तनयं च निजपदे निवेश्य प्राणामनामकं तापसवतमग्रहीत । तद्दिनादारभ्य च यावज्जीवं षष्ठं तपश्चकार । पारणकदिने च दारुमयं चतुष्पुटं भिक्षापात्रमादाय मध्याक्षणे 'भिक्षा भ्राम्यति स्म । १ विभेले मु ॥ २ प्रणाम सं. । तुलनीया भगवती सूत्रवृत्तिः ॥१११३४ ।। ३ मिक्षाभाजनं काराय्य प्रथमपात्र- मादाय-सं. मिक्षामादाय-खं. सि.॥ २५९ १२५॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy