________________
सरोक
मये समागते 'मतङ्गजारूढः स राजा रन्तुकामः पुरपरिसरोद्यानं गच्छन् मार्गे वोरकाव यस्य कुविन्दम्य दयितां वनमालाभिधानामसमानलावण्यपुण्यदेहावयबामवलोकितवान । साऽपि प्रणयस्पृशा दृशा वारं वारं साकाझमुदक्षत । राजा च तां निर्निमेषचक्षुषा सस्पृहं पश्यन् स्मरविधुरस्तत्रैव गजं भ्रमयन कमपि
१३८ द्वा
आश्चर्यप्रतीक्षमाण इस नाग्रतो जगाम । अथ सुमतिनामा सचिवस्तद्भावं जिज्ञासुः स्वामिन् । सर्वमपि सैन्यमिह
दशकम प्राप्तं ततः किमद्यापि विलम्ब्यते ? इति राजानं व्यजिज्ञपत् । राजापि सचिववचसा चेतः कथमपि संस्थाप्य
माथा लीलोद्यानमगमत् । तत्र च शून्यहृदयो हृद्येऽप्युद्याने न स्वापि रतिं प्राप । अथ तमुद्विग्नमानसममात्यः
८८५सुमतिरवादीतु-देव ! किमद्य 'शून्यहृदय इव स्त्र लक्ष्यसे ?, यद्यगोप्योऽयं मनोविकारस्तत्कथ्यतामिति । राजापि त्वमेव मम मनोविकारप्रतीकारप्रवणः, 'सतस्तवाप्यगोप्यं किञ्चिदस्ति १ इत्यभिधाय स्वस्वरूप
न्यरूपयत् । अथ देव ! त्वत्समीहितं शीघ्रमेव सम्पादयिष्यामि, बजतु स्वामी स्वस्थ: स्वावासमित्यमात्येनोक्तः क्षितिपतिः स्वात्रासमयासीत् ।
ततो मन्त्री विचित्रोपायपण्डितामात्रेयिकां नाम परिव्राजिका वनमालायाः पावें प्राहिणोत् । साऽपि तत्र गत्वा तद्विरह विह्वला वनमालामवोचत्-वत्से । किमद्य विच्छाया वीक्ष्यसे ?, निवेदय स्वदुःखमिति । साऽपि निःश्वस्य दुष्प्रापप्रार्थकतामात्मीयामकथयत् आत्रेयिकापि मदीयमन्त्रतन्त्राणां न किश्चिदसाध्यमस्ति ततः प्रातः पृथ्वीपतिना सह सङ्गमं तव करिष्यामीति तामाश्वास्य गत्वा च सचिवसविधं तद १ मत्तगजारूढः सं. ॥ २ हृदयशून्य-सं. ॥ ३ ततस्तव गोप्यं न किञ्चि० मु. । ततस्तवाऽपि गोप्यं किश्चि० सं.।।
- ॥१२॥ ४ प्रतिरूपयन-सं.॥
प्र.
आ.