________________
EMPLE
अपचन-1
सारोबारे सटीके
॥११॥
नमस्कृतिमात्रेणापि न तस्य प्रतिपत्तिः कृता । ततोऽसौ क्रोधामातमना नारदः कामयं महादुःखभाग्भविष्यतीति चिन्तयंस्तनिकेतनानिर्गत्य भरतक्षेत्रे च कृष्णभयात्तस्याः कुतोऽप्यपायमपश्यन् धातकी
१३८द्वारे खण्डसम्बन्धिभरतक्षेत्रे चम्पाधिपतिकपिलाख्यकेशवसेवकस्य ललनालम्पटस्य पद्मनामनृपस्य पुरीम.
आश्चर्यपरकङ्काभिधामभ्यगात् । सोऽपि नृपः ससम्भ्रममुत्थाय प्रतिपत्तिपुरस्सरमन्तःपुरे नीत्वा निखिला अपि
दशकम् निजप्रेयसीः प्रदर्शयन् भगवन् ! अनवरतं सर्वत्राप्यस्खलितप्रचारेण मत्रता विलोकिताः क्वाप्येवंविधाः
गाथा पुरन्ध्रय इति नारदं निजगाद । नारदोऽपि सेत्स्यत्यनेन मम प्रयोजनमिति मनसि निश्चित्य प्रत्यवादीत
८८५राजन् ! कूपमण्डूक इव किमताभिः 'स्वान्तःपुरपुरन्ध्रीभिः प्रमोदमानमानसो भवान् १, यज्जम्बू
1८८९ द्वीप भरतभूषणायमाने हस्तिनागपुरे पाण्डवानां प्रेयस्या द्रौपद्याः पुरस्तादेताः सर्वा अपि दासीदेश्या प्र, आ. एवेत्यभिधाय नारदमुनिरुत्पपात ।
२५७ ...... अथ पद्मनाभो द्रौपदीप्राप्तिपर्याकुलः पातालनिवासिनं पूर्वसङ्गतिक सुरं तपसा समाराध्य प्रत्यक्षीभूतं किं करोमीतिवादिनं पाण्डवप्रणयिनी द्रौपदीमिहानीय मम समर्पयेत्यवादीत् । देवोऽपि महाराज ! द्रौपदी हि महासती पाण्डवव्यतिरेकेण नान्यं मनसाऽपि पतिमभिलषति, तथाऽपि त्वन्निबन्धादत्रानयामीत्युक्त्वा हस्तिनागपुरापुरादव स्वापिनीदानेन निशि प्रसुप्तां द्रौपदीमपहृत्य तस्मै समर्पयामास पद्मनाभोऽपि प्रमुदितमनाः प्रबुद्धा निजदयितायनवलोकनेन विह्वलितहृदयां द्रौपदीमभाषत-मा भैषीमृगाक्षि ? मयैवेह त्वमानापिताऽसि । अहं हि धातकीखण्डभरतक्षेत्रे अपरकङ्कापुरीपतिः पद्मनाभनामा नृपस्त्वां प्रेयसी प्रार्थये । ॥११९॥
१स्वान्तःपुरीमिः मु.॥२ स्वापनौ-ख. सं.।।