________________
। प्रवचन
सारोदारे सटीके ॥११॥
समये समयोक्ताराधनया विपद्य वैजयन्तविमानेषु सुरः समुत्पेदे । ततश्श्युत्वा च मिथिलानगर्या कुम्भा. भिधवसुधाधिपतेः पन्याः प्रभावत्याः प्राग्जन्मकृतमायासमुपार्जितस्त्रीवेदकर्मवशतो मल्लयभिधाना पुत्री
आश्चर्यसमानयत् । अमेय व सौवना यथाविधि प्रवज्या प्रतिपद्य केवलज्ञानमुपागमत् । अष्टमहापातिहार्य
दशक्रम प्रभृतितीर्थकरसमृद्धिसंशोभिता च तीर्थ प्रवर्नयामासेति । अस्यापि भावस्यानन्तकालजातत्वादाश्चर्यतेति ३।
गाथा तथा अभव्या-अयोग्या चारित्रधर्मस्य पर्पत-तीर्थकरसमवसरण स्थित श्रोतृलोकः । श्रूयते हि भगवनः
८८५. श्रीवर्धमानस्वामिनो जम्भिकग्रामाद्रहिः सात्पन्ननिःसपन्न फेवलालोकम्य तत्कालसमायातमङ्खयानी.
८८९ तसुर "विरचितसुचारुसमवसरणस्य भूरिभक्तिकुतूहलाकुलितमिलितापरिमितामर नातिरश्चां स्वस्वभाषानु
प्र. आ. सारिणा सजलजलधरध्यानानुकारिणाऽतिमनोहारिणा महाध्वनिना धर्मकथा कुर्वाणस्यापि न केनचिद्वितिः
२५७ प्रतिपन्ना । केवलं प्रथमसमवसरणेऽवश्यमेव तीर्थकृद्धिः कर्तव्या धर्मदेशनेति स्थितिपरिपालनायैव, धर्मकथ बभूव । न चैतत्तीर्थकरस्य कस्यापि भूतपूर्वमित्याश्चर्यम् ४ ।
तथा कृष्णस्य नवमवासुदेवस्यापरकङ्काभिधाना नगरी गमनगोचरोऽभूदित्यभूतपूर्ववादाचर्यम् । इह किल श्रूयते हस्तिनागपुरे युधिष्ठिरप्रष्ठाः पश्चापि पाण्डवाः काम्पिल्यपुराधिपापदनृपपुच्या द्रौपचासह सहर्ष वारकेण विषयसुखापभुञ्जानाः परमप्रमोदेनदिनान्यविवाहयन्ति स्म । अन्येधुर्नारदनामा मुनिर्मनःसमीहितान प्रदेशान् परिभ्राम्यन् द्रौपदीमन्दिरमाययो । द्रौपद्या चाविरतोऽयमिति मन्या
॥११८॥ मुदपापयत् वं. स. ॥ २ दाश्चयमिति-सं. ॥३. तृलोकाः मु.। स्थानाङ्गवृत्तावपि (प. ५२४) लोकः-इतिपाठः।।। ४ जम्मिका-सं. ॥ ५०विसरविरचित० मु.॥ ६०गोचरे० सि.॥ देशान्- मु.॥