________________
नवचननारीद्वारे
टीके
| ११७॥
कर्मशेषपरिणतिवशतस्तुच्छ कुले जातः, तदयमितः संहत्य क्षत्रियकुण्डग्रामे प्रसिद्ध सिद्धार्थ पार्थिवपत्न्यास्त्रि शलादेव्याः कुक्षौ स्थाप्यतामिति । ततः स हरिणेगमेपिस्तथेति प्रतिपद्याश्वयुकृष्ण त्रयोदशीदिव से रात्रौ प्रथमप्रहरद्वयमध्ये देवानन्दाभिधानब्राह्मण्युदरात् त्रिशलादेव्याः कुक्षौ भगवन्तं संहृतवान् । एतदप्यनन्तकाल भावित्वादावर्यमेवेति २ ।
तथा स्त्री - योषित्तस्यास्तीर्थङ्कत्वेनोत्पन्नायास्तीर्थ-द्वादशाङ्गं सङ्घो वा स्त्रीतीर्थम्, तीर्थं हि त्रिभुवनातिशायिनिरुपमानमहिमानः पुरुषा एव प्रवर्तयन्ति । इह त्वयां कुम्भनृपतिपुत्र्या मल्ल्यभिधानया एकोनविंशतितमतीर्थकरत्वेनोत्पन्नया तीर्थं प्रवर्तितम् । तथाहि इहेव जम्बूद्वीपे द्वीपे पर विदेहे सलिलावतीविजये वीतशोकाय नगर्यां 'महाबली नाम भूपतिरभूत् । स च सुचिरं परिपालितराज्य: षड्भिर्वालमित्रः सममार्हतं धर्ममाकर्ण्य 'वरधर्म मुनीन्द्रसमीपे प्रवव्राज तेश्च सप्तभिरपि यदेकस्तपः करिष्यति तदन्यैरपि कर्तव्यमिति प्रतिज्ञाय समं चतुर्थादितपश्चक्रे ।
अन्यदा च महाचलमुनिस्तेभ्यो विशिष्टतर फलेप्सया 'पारणकादिनेऽप्यद्य मे दुष्यति शिरोऽद्य मे दुध्यत्युदरमद्य मे नास्ति क्षुदित्यादि व्यपदेशेन मायया तान् वञ्चयित्वा तपश्चके । तेन च मायामिश्रेण तपसा स्त्रीवेदकर्म अर्हद्वात्सत्यादिभिः 'विंशतिस्थानैस्तीर्थक्रन्नामकर्म च बद्ध्वा पर्यन्त
१० सप्ततिशतस्थानप्रकरणे तु 'वेसमणो' इति पाठः, गा. ४६ । २ सुचिर० मु. ॥ ३ बरधर्म. खं. सं. सि.नास्ति ॥ ४० फललिप्सया सं. ॥ ५ पारण कदिने पादोऽद्य मे दुष्यति शिरोऽद्य मे दुष्यति दुष्यत्युदरमय मे नास्ति मेse क्षदि० मु ॥। ६ विंशति० खं. सं. नास्ति ।
| १३८ द्वारे
आर्य
दशकम्
गाथा
८८५.
८८९
प्र. आ.
२५७
॥११७॥