SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके इत्थीतित्थं मल्ली पूया असंजयाण नवमजिणे । अवसेसा अच्छेरा वीरजिणिदस्स तित्यमि ॥८८९॥ 'उवसग्गे'त्यादिगाथाद्वयम् , 'आ-विस्मयतश्चर्यन्ते अवगम्यन्ते 'जनैरित्याश्चर्याणि-अद्भुतानि । तानि च उपसर्गादीनि दश । तत्रोपसृज्यते-क्षिप्य नाणते प्राणी पदिदे)भिरिन्युगाः -सुर-नरादिकृतोपद्रवाः । ते च योजनशतमिते क्षेत्रे प्रशमितदुरवस्मारिविड्वरदुर्भिशाद्युपद्रवोद्रे कस्यापि वरेश्यपुण्यपण्यापणस्यापि तीर्थकरस्यापि भगवतः श्रीमहावीरस्य छमस्थकाले केवलिकाले च नराऽ मर-तिर्यककृताः समभवन् , इदं च किल न जातुचिद् जातपूर्वम् । तीर्थकरा हि निखिलनग-ऽमर-तिरश्चा सत्कारस्थानमेव, नोपसर्गभाजनम्, इति अनन्तकालभाव्य यमों लोकेऽभुतभूत इति । तथा गर्भस्य-स्त्रीकुक्षिसमृद्भुतसच्चस्य संहरणम्-अन्यस्त्रीकुक्षौ सङ्क्रामणं गर्भसंहरणम् , एतच्च तीर्थकरमुद्दिश्याभूतपूर्वमस्यामवसर्पिण्या भगवतः श्रीमहावीरस्य जातम् , तथाहि-श्रीमहावीरजीबो मरीचिभवे समुपार्जितनी गोत्रकर्मा प्राणतकल्पपुष्पोत्तरविमानानस्यत्वा ब्राह्मणकुण्डग्रामे ऋषभदत्ता ऽपरनामधेयसोमिलद्विजदयिताया देवानन्दायाः कुश्शावाषाढशुक्लषष्ठयामवातरत् । इतथ द्वयशीतिदिनेषु समतिक्रान्तेषु सौधर्माधिपतिरुपयुक्तावधिर्न तीर्थकृतः कदाच नापि नीचैः कुलेषु जायन्ते इति विमृश्य भुवनगुरुभक्तिभरभावितमनाः पदात्यनीकाधिपत्ति हरिणेगमेषिमादित्-यथेप भरतक्षेत्रे चरमतीर्थकृत् प्रागुपात्त१तुलना-स्थानानयुत्तिः प. ५२३॥ २ जिनै० खं. सं. ॥ ३ धर्मादि. मु. धर्मादे० इति स्थानावृत्तौ पाठः ॥ ४ घरेण्यपुण्यापणस्यापि-मु. शि.॥ ५ इति मु. नास्ति । तुलनीया स्थानावृत्तिः ।। १३८ द्वारे आश्चर्य दशकम् गाथा EE५. ८८९ प्र. आ. |२५६ AURATी chodai
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy