________________
१३८द्वारे আস্বदशकम्
श्री
८८५
। उद्धरन्ति, 'न तयोग्यस्तियग्योनिकः पुमान् प्राध्यत इति । एवमुत्तरत्रापि भावना कार्या। तथा मनुष्याणां
स्त्रियों मनुष्यपुरुषेभ्यः साविंशतिगुणाः, तदधिकाश्च-सप्तविंशतिरूपाधिकाः । तथा देवपुरुषेभ्यो देवस्त्रियो द्वात्रिंशद्गुणा द्वात्रिंशद्रूपाधिकाश्च प्रज्ञप्ताः-कथिता जिनैर्जितरागद्वेपैरिति ॥८८८८४||१३७॥
इदानीम् 'अच्छेरयाण दसगं' ति अष्टत्रिंशदुत्तरशततमं द्वारमाह-- उपसग्ग १ गम्भहरणं २ इत्योतित्थं ३ अभाविया परिसा ४ । कण्हस्स अवरकंका ५ अपयरणं चंदसूराणं ६ ॥८८५॥ हरिवंसकुलुप्पत्तो ७ धमरुप्पाओ ८ य अट्ठसयसिद्धा ९ । अस्संजयाण पूया १० दसवि अणंतेण कालेणं ॥८८६॥
[स्थानाङ्ग सू०७७७, पञ्चवस्तुक गा. ९२६.७] 'सिरिरिसहसोयलेसु एक्केक्कं मल्लिनेमिनाहे य । वीरजिणिंदे पंच उ एग सम्वेसु पाएणं ॥८८७॥ रिसहे अहऽहियसयं सिद्धं सीयलजिणमि हरिवंसो । नेमिजिणेऽवरककागमणं कण्हस्स संपन्नं ८८८॥
८८९ प्र. आ.
ततो न-मु.॥२ एतद्गायात्रयं (501) कल्पसूत्रस्य कल्पद्रमकलिकावृत्तावपि(पृ.३३) उद्धधृतमस्ति, कल्पसूत्रटिपनं (देवेन्द्रमुनि) २० द्रष्टव्यम् ।