SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १३८द्वारे আস্বदशकम् श्री ८८५ । उद्धरन्ति, 'न तयोग्यस्तियग्योनिकः पुमान् प्राध्यत इति । एवमुत्तरत्रापि भावना कार्या। तथा मनुष्याणां स्त्रियों मनुष्यपुरुषेभ्यः साविंशतिगुणाः, तदधिकाश्च-सप्तविंशतिरूपाधिकाः । तथा देवपुरुषेभ्यो देवस्त्रियो द्वात्रिंशद्गुणा द्वात्रिंशद्रूपाधिकाश्च प्रज्ञप्ताः-कथिता जिनैर्जितरागद्वेपैरिति ॥८८८८४||१३७॥ इदानीम् 'अच्छेरयाण दसगं' ति अष्टत्रिंशदुत्तरशततमं द्वारमाह-- उपसग्ग १ गम्भहरणं २ इत्योतित्थं ३ अभाविया परिसा ४ । कण्हस्स अवरकंका ५ अपयरणं चंदसूराणं ६ ॥८८५॥ हरिवंसकुलुप्पत्तो ७ धमरुप्पाओ ८ य अट्ठसयसिद्धा ९ । अस्संजयाण पूया १० दसवि अणंतेण कालेणं ॥८८६॥ [स्थानाङ्ग सू०७७७, पञ्चवस्तुक गा. ९२६.७] 'सिरिरिसहसोयलेसु एक्केक्कं मल्लिनेमिनाहे य । वीरजिणिंदे पंच उ एग सम्वेसु पाएणं ॥८८७॥ रिसहे अहऽहियसयं सिद्धं सीयलजिणमि हरिवंसो । नेमिजिणेऽवरककागमणं कण्हस्स संपन्नं ८८८॥ ८८९ प्र. आ. ततो न-मु.॥२ एतद्गायात्रयं (501) कल्पसूत्रस्य कल्पद्रमकलिकावृत्तावपि(पृ.३३) उद्धधृतमस्ति, कल्पसूत्रटिपनं (देवेन्द्रमुनि) २० द्रष्टव्यम् ।
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy