SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ र सटीक । 'जायइ' गाहा, जायते-भवति सचित्तता 'से' ति तस्य उष्णोदकस्य प्रासुकजलस्य या ग्लाना प्रवचनः अर्थ धृतम्य "ग्रीष्मे उष्णकाने प्रहरपञ्चकस्योपरि-प्रहरपञ्चकादूर्वम् कालस्यातिरूक्षत्वाच्चिरेणैव जीव |१३७द्वान । सारोद्धार संसक्तिसद्भावात् , तथा शिशिरे-शीतकाले कालस्य स्निग्धत्वात् प्रहरचतुष्टयादूर्ख सचित्तता भवति । तिर्यश्चादि वर्षासु-वर्षाकाले पुनः कालस्यातिस्निग्धत्वात्मासुकीभृतमपि जलं भूयः प्रहरत्र यादृद्ध सचित्तीभवति । स्त्रीमानम गाथा ।॥११॥ तवमपि यदि धियते तदा क्षारः प्रक्षेपणीयो येन भूयः सचित्तं न भवतीति ॥२॥ १३६॥ ८८३. इदानी २ तेरिच्छिी माणवीओ देवीओय तिरियमणुयदेवाण । जग्गुणाओ जत्तिय. मेत्ताहिगाज' ति सप्तत्रिंशदुत्तरशततमं द्वारमाह प्र. आ. "तिगुणा तिरूवअहिया तिरियाणं इथिया मुणेयन्वा । २५६ सत्तावीसगुणा पुण मणुपाणं तयहिया चेव ॥८८३॥ बत्तीसगुणा बत्तीसरूवअहिया य तह य देवाणं । देवीओ पन्नत्ता जिणेहिं जियरागदोसेहिं ८८४॥ 'तिगुणा' इत्यादिगाथाद्वयम् ,त्रिगुणाखिभी रूपैरधिकाश्च तिरश्चां पुदिना स्त्रियो ज्ञातव्याः, कोऽर्थः ? -असत्कल्पनया सर्वेभ्यस्तिर्यग्योनिकपुरुषेभ्यः प्रत्येकं तिम्रस्तिस्तिय स्त्रियो दीयन्ते तिस्रश्च तिर्यकत्रिय १ दशवे. अगस्त्यसिंहचूर्णी तु-"गिम्हे अहोरत्तेणं सच्चित्तीभवति, हेमंत वासासु पुढवण्हे कतं भवरण्हे ।" स. ३।। ॥११॥ । गा.६॥२ तेरिच्छमाणवीभो देवीमो तिरियमणुय देवाणं-मुः ॥ ३जेत्तियमेत्ताहियाउ-खं.॥४ तुलना-पाशीति नामा (प्राचीन) चतुर्थकमप्रन्यवृत्तयः (गा ५६वृत्तयः प. २३२-३,४२, २०१), जीवाभिगम सू.६४॥ AAS PERMARRE
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy