SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ MEDIAS प्रवचन सारोद्वारे सटीके ॥११३॥ १३६ द्वारे जलस्य सचित्तता काल: गाथा ८८१ लक्षणा सत्कारश्व-अभ्युत्थानादिरूप) व्रतिनां भवति । तया स्कन्धप्रदेशे पृष्ठप्रदेशे च वसतो सत्यां भरो भवति-साधुभिरितस्तत आगन्छद्भिर्वसतिराकुला भवति । तथा "पोहमि य' त्ति 'उदरदेशे वसतो विधीयमानायां ध्रातः-तृप्तो भवति,वृषभो-'वृषभकल्पो गृहीतवमतिनिवासी यतिजन इति ॥७९॥८८०॥१३॥ इदानों 'उसिणस्स फासुयासवि जलस्स सच्चित्तया कालो' इति षट्त्रिंशदुत्तरशततमं द्वारमाह उसिणोदग तिदडुक्कलियं फासुयजलंति जइकप्पं । नवरि गिलाणाइकर पहरतिगोवरिवि धरियव्वं ॥८॥ जायइ सचित्तया से गिम्हमि पहरपंचगस्सुवरि । चउपहरोवरि सिसिरे वासामु पुणो तिपहरुवरि ॥५२॥ [विचारसारे गा. २५७.८] 'उसिणोदगं' गाहा, त्रिभिर्दण्डै:-"उत्कालैरुत्कलितम्-आवृत्तं यदुष्णोदकम् , तथा यत्प्रासुकं स्वकाय-परकायशस्त्रोपहतत्वेनाचित्तीभूतं जलं तदेव यतीनां कल्प्यं-ग्रहीतुमुचितम् । इह किल प्रथमे दण्डे जायमाने कश्चित्परिणमति कश्चिन्नेति मिश्रः, द्वितीये प्रभूतः परिणमति स्तोकोऽवतिष्ठते, तृतीये तु सर्योsप्यप्कायोऽचित्तो भवतीति त्रिदण्डग्रहणम् , इदं च सर्वमपि प्रहरत्रयमध्य एवोपभोक्तव्यम् , प्रहरत्रयाद्धर्व पुनः कालातिकान्तदोषसम्भवेनोपभोगानहत्वान्न धारणीयम् , नवरं-केवलं ग्लानादिकृते-ग्लानवृद्धादीनामर्थाय प्रहरत्रिकादप्यूद्ध धर्तव्यमिति ॥८८१॥ पोटेम्मिलं. सि.॥२ उदरप्रदेशेषु नित्यं तृप्त एव भवति- संतुलनीया-ओधनि-वृत्तिः प.६A || ३ वृषमकल्पना-खं. ।। ४ . उत्कलेरुत्कालिस-मु०॥ प्र. आ. २५५
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy