________________
प्रवचनसारोद्धारे सटीके
॥१३५ द्वारे वृषमेण वसतिग्रहणम् गाथा ८७८
सिंगक्खोडे कलहो ठाणं पुण नेव होह चलणेसु । अहिठाणे पोहरोगो पुच्छमि य फेडणं जाण ॥८७६॥ मुहमूलंमि य चारी सिरे य कउहे य पूयसक्कारो ।
खधे पट्टीय भरो पुट्टमि य धायओ वसहो ॥८८०॥ [बृहत्कल्पभा. १५६४-५] 'नयराइएसु' गाहा, नगरप्रामादिषु पूर्वाभिमुखं वामकटया-बामपार्श्वेण भिविष्टम्-उपविष्टम् , दीर्घाकृताग्रिमकपादम्-'आयतीकृताग्रेतने कतरचरणं वृषभं बलीबदं स्थापयिन्वा-निवेश्य वसतिगृह्यते । अयमर्थ:- यावन्मात्रं क्षेत्र वसिमाक्रान्तं भवति तावत्सर्वमपि वामपाश्वोपविष्टपूर्वाभिमुखवृषभरूपं बुद्धया परिकल्प्य प्रशस्तेषु प्रदेशेषु साधुभिर्वसप्तिाहयेति ॥७॥
इत्थं च क्षेत्रे वृषभरूपे कल्पिते कुत्रायवे वमतिः क्रियमाणा किम्फला भवति ?, तबाह-'सिंगक्खोडे' इत्यादिगाथाद्वयम् , शृङ्गप्रदेशे यदि वमति करोति तदा निरन्तरं अतिनां कलहो भवति । तथा स्थानम्-अवस्थितिः पुनव भवति चरणोषु-पादप्रदेशेषु क्रियमाण्डाय बसतो । तथाऽधिष्ठाने-अपानप्रदेशे वसतौ क्रियमाणायां मुनीनामुदररोगो भवति । तथा पुच्छे-पुन प्रदेशे क्रियमाणायां वसती स्फेटनम्-अपनयनं वसतेर्जानीहि । तथा मुखमूले वसतौ क्रियमाणायां 'चारित्ति भोजनसम्पत्तिः साधूनां भन्या भवति। तथा शिरसि-शृङ्गयोर्मध्ये ककुदे बा-अंशकूटप्रदेशे वसतिकर पूजा-प्रवस्वस्त्रपात्रादि प्रदान
भायती कृताप्रतनैक० मु. । कृताग्रेतनिक० सं० ।। २ वसगृ० खं. सं. ॥ ३ तुलना-वृ.क. मा-वृत्तिः पृ.४४२॥ ४ वसति० सं.॥५.प्रदान० खं. सं. नास्ति ।
प्र. आ.
॥
RE-
R
eali.....