________________
प्रवचन
सारोद्धारे
सटीके
॥१११॥
सिक्थैीर्थं यावदन्ते एकमेव विपथं मुङ्क्ते । यथा दीपे समकालं तैलपतिक्षयो भवति तथा शरीराssyriaft समकं क्षयः स्यादिति हेतोः ।
*अपरं चेह द्वादशस्य वर्षस्य पर्यन्तवर्तिनश्चतुरो मासान् यावदेकान्तरितं तैलगण्डूपं चिरकालमसौ मुखे धारयति । ततः खेलमल्लके भस्ममध्ये प्रक्षिप्य मुखमुष्णोदकेन शोधयति यदि पुनस्तैलगण्डूषविधानं न कार्यते तदा रूक्षत्वात्तेन मुखयन्त्रमीलनसम्भवे पर्यन्तसमये नमस्कारमुच्चारयितु' न शक्नोतीति । तदेवमनयाऽऽनुपूर्व्या - क्रमेण द्वादशवार्षिकीमुत्कृष्ट संलेखनां कृत्वा गिरिकन्दरी च गत्वा उपलक्षणमेतत् अन्यदपि षट्कायोपमर्दरहितं विविक्तं स्थानं गत्वा पादपोपगमनम्, वाशब्दाद्भक्तपरिज्ञामिङ्गिनीमरणं वा प्रपद्यते ।
મ
मध्यमा तु संलेखना पूर्वोक्तप्रकारेण द्वादशभिर्मासः, जघन्या च द्वादशभिः पक्षैः परिभावनीया । स्थाने मासान् पक्षांव स्थापयित्वा तपोविधिः प्रागिव निरवशेष उभयत्रापि भावनीय इति भावः ॥ ८७५॥ ॥ ७६ ॥ ॥ ८७७।।।। १३४ ॥
इदानीं 'वसहेण वसहिगहणं 'ति पंचत्रिंशदुत्तरशततमं द्वारमाह
नयराइएस घेप्पर वसहो पुव्वामुहं ठविय बसह वामकडीए fries 'दोहीमेकपर्यं
I
||८७८॥
१ पस्तुवृत्तौ तु "तेलगण्डूषधारणं च मुखमङ्गे" इति [ ५.२२३ ] ॥ २ धार्यते खं. सि. धर्मसद्वृत्तौ च ॥ ३ वाकडी - मु. ॥ ४ दीssain मु. । दीही कया० सं. ॥
१३५ द्वारे
वृषभेण वसति
ग्रहणम्
गाथा
८७८
८८०
प्र. आ. २५५
॥ १११ ॥