________________
maanRIINDum Mere
प्रवचनसारोद्धारे सटीके
१३४ द्वा संलेखना गाथा
८७५
॥११०॥
प्र. आ. २५४
भुङ्क्ते उत्कृष्टरसवर्ज च । ततः परतोऽन्ये द्वे च वर्षे एकान्तरितमाचाम्लं करोति । एकान्तरं चतुर्थं कृत्वा आचाम्लेन पारयतीत्यर्थः । एवमेतानि दश वर्षाणि गतानि !८७५॥
__ एकादशस्य तु वर्षस्याद्यान् षण्मासान् 'नानिविकृष्टं' नातिगाढं तपः करोति । 'नातिविकृष्टं नाम तपश्चतुर्थ षष्ठं चाऽवसेयम् , नाष्टमादिकम् , पारणके तु परिमितं-किश्चिदूनोदरतासम्पन्नमाचाम्लं करोति । ततः परमपरान् षण्मासान विकृष्टम्-अष्टम दशम द्वादशादिकं तपः करोति । पारणके तु मा शीघ्रमेव मरणं यासिपमितिकृत्वा परिपूर्णध्राण्या आचाम्लं करोति । न पुनरूनोदरतयेति । द्वादशं तु वर्ष कोटीसहितं निरन्तरमाचाम्लं करोतीत्यर्थः । उक्तं च निशीथचूर्णी___“दुवालसमं परिमं निरंतरं हायमाणं उमिणोदएण आयंबिलं करेइ, त कोडिसहियं भवइ, जेणार्यविलस्स कोडी कोडीए मिलई" [ भाष्यमाथा ३८१४, मा. ३, पृ २९४ ] त्ति |
चतुर्थं कृत्वा आचाम्लेन पारयति । पुनश्चतुर्थ विधायाचाम्लेनैव पारयतीत्यादीन्यपि बहूनि मतान्तराणि द्वादशस्य वर्षस्य विषये वीक्ष्यन्ते । परं ग्रन्थगौरवमयान्नात्र लिखितानीति । ___ इह च द्वादशे वर्षे भोजनं कुर्वन प्रतिदिनमेकैककवलहान्या तावनोदरता करोति यावदेक कवलमाहारयति । ततः शेषेषु दिनेषु क्रमश एकेन सिक्थेनोनमेकं कवलमाहारयत्ति, द्वाभ्यां सिस्थाभ्याम् , त्रिभिः १ पञ्चवस्तुवृत्ती तु-"नातिविकृष्टं च तप:-चतुर्थादि षण्मासान करोति"इति[५.२२३] ॥ २ तपः कर्ममवति-मु.॥ ३ यासमि० खं., सि.पा. २.१.३ धर्म संवृत्ती [मा.२, प.१७१] च । द्रष्टव्यं सिद्धहेम० सूत्रम ४४८६॥ ४ परिपूर्ण घ्राण्या-इति धर्म सं. वृत्तौ पाठः।।
A
nth