________________
वचन- नारोद्धारे
१३४ द्वारे संलेखना गाथा८७५.
विहरताणं पायं समत्तकज्जाण जेण गामेसु ! वासो तेसु य वसही पट्ठाइजुया 'अओ तासि ।। २॥" [ पञ्चवस्तुकः गा. ७१०-१ ] ॥८७४॥ १३३॥
साम्प्रतं 'संलेहणा दुवालस तरिसे' नि ननुनिमातुनाशनता द्वारमाह-- .
चत्तारि विचित्ताई ४ विगईनिज्जूहियाई चत्तारि ४ ।। संवच्छरे य दोन्नि उ एगेनरियं च आयामं १० ॥८७६॥ नाइविगिट्ठो य तबो छम्मासे परिमियं च आयाम । अवरेऽवि य छुम्मासे होइ विगिटुं तवोकम्म ११ ॥८७६॥ [पश्चव० १५७४-६] चासं कोडीसहियं १२ आयामं कटु आणुपुवीए ।
गिरिकंदरं व गंतु पाओवगमं पवज्जेइ ॥८७७॥ 'चत्तारि विचित्ताई' इत्यादिगाथात्रयम् , संलेखन संलेखना-आगमोक्तेन विधिना शरीराद्यपकरणम् , सा च त्रिविधा-जघन्या पाण्मासिकी, मध्यमा संवत्सरप्रमाणा, उत्कृष्टा तु द्वादश वर्षाणि । तत्र उत्कृष्टा तावदेवं- 'प्रथमं चत्वारि वर्षाणि 'विचित्राणि' विचित्रतपांसि करोति । किमुक्तं भवति ?-चत्वारि वर्षाणि यावत्कदाचिच्चतुर्थ कदाचित् षष्ठं कदाचिदष्टमम् , एवं दशम-द्वादशादीन्यपि करोति । पारणकं च सर्वकामगुणितेनोद्गमादिशुद्धेनाहारेण विधत्ते । ततः परमन्यानि चत्वारि वर्षाणि उक्तप्रकारेण विचित्रतपांसि करोति विकृतिनियू हितानि-विकृतिरहितानि किमुक्तं भवति ?-विचित्रं तपः कृत्वा पारणके निर्विकृतिक १ तभी-इति पञ्चवस्तु के पाठः ॥ २ तुडनीया पञ्चवस्तुकगाथा १५७६ ।। ३ तुलना-धर्मसंग्रह वृत्तिःमा २ । प. १७१ ॥
प्र. आ. २५४