________________
HETAURINKS
प्रवचन
सारोद्धारे
सटीके
૦૮
१३३ द्वारे वसतिशुद्धिः गाथा
__ एते च पृष्ठवंशादयश्चतुर्दशाप्यविशोधिकोटिः, उत्तरोत्तरगुणास्तु विशोधिकोटिः । ते चामी-'दृमिये त्यादि, दूमिया नाम-सुकुमारलेपनेनकोमलीकृतकुडया 'खटिकया धवलीकृतकुडया च, धृपिता-दुर्गन्धे. तिकृत्वाऽगुरुधुपादिभिः सुगन्धीकृता, वासिता-पटवासपुष्पादिभिरपनीतदोर्गन्ध्या, उद्योतिता-रत्नप्रदीपादिमिरन्धकारे प्रकाशिता, बलिकृता-कतापूपकूरादिवलिविधाना, अवत्ता-छगणमृत्तिकाभ्यां जलेन चोपलिप्तभूमितला, सिक्ता-केवलोदकेन आकृता, सम्मृष्टा-सम्मार्जिन्या प्रमार्जिता, एतैरुत्तरोत्तरगुणैः संयतनिमित्तं कृतैर्विशोधिकोटिं गता वसतिः, अविशोधिकोटी न भवतीत्यर्थः, यत्र त साध्वर्थ मेते न निष्पादिताः सा वसतिर्विशुद्धवेति ॥२७॥
तथा चाह-'मूलुत्ते' त्यादि, मूलोत्तरगुणपरिशुद्धा तथा स्त्री-पशु-पण्डकविवर्जिता वसति सेवेत सबैकालम् , विपर्यये-अशुद्धायाँ स्यादिसंसक्तायां च वमतो भवन्ति दोषा इति । एतदनुसारतस्तु चतुःशालादिवपि मृलोत्तरगुणविभागो विज्ञेयः । यत्पुनरिह सूत्र चतुःशालाद्यपेक्षया मूलोत्तगुणविभागः साक्षानोक्तस्तत्रेदं कारणं-यथा विहरता साधूनां श्रुताध्ययनादिव्याक्षेपपरिहारार्थ प्रायो ग्रामादिप्वेव वामः सम्भवति, तत्र च वसतिः पृष्ठवंशादियुक्तैव भवति, ततस्तासामेव वसतीनां साक्षाद्भणनमिति, उक्तं च
"चाउस्सालाईए विन्नेओ एवमेव उ विभागो।
इह मूलाइगुणाणं सक्खा पुण सुण नजं भणिो ॥१॥ [पञ्चवस्तु० गा. ७००] १ सेटिकया-इतिवृ.क. मा. वृत्तौ पाठः ।। २ पृष्ठी० इति पञ्चवस्तु कवृत्तौ [५.११३, गा.७१०] पाठः॥
८७४ प्र. आ. २५४
॥१०८॥
.
.
.