________________
टीके
मृलुत्तरगुणसुद्ध थीपसुपंडगविवत्रिय वसहि । बचन
सेविज सव्यकालं विवजए हुति दोसा उ॥८७४।। [तु.पञ्चवस्तुकः७०७.९,७०६] गरोद्धारे 'पट्टीवंसो' गाहा. उपरितनस्तिर्यपाती 'पृष्ठवंशो गृहसम्बन्धी मध्यवलक इत्यर्थः । द्वौ मूलधा
। १३३ द्वारे रिण्यौ-बृहद्वल्यौ ययोरुपरि पृष्ठवंशस्तिर्यक स्थाप्यते, चतस्रो मूलवेलयश्चतुर्यु गृहपार्श्वेषु, उभयोर्धारणयो- वसतिरुभयतो द्विद्विवेलिसम्भवात् , एते च वसतेः सप्त मूलगुणाः, एतैर्मूलगुणैः सप्तभिरात्मार्थ कृतैः सद्भिर्वसति
शुद्धिः ११०७ विशुद्धा भवति, या पुनः साधुसङ्कन्पेन निष्पादितैमूलगुणयुक्ता एषा हु:-स्फुटमाधाकृता भवति
गाथासाधनाधाय-सम्प्रधार्य कृता आधाकृता आधार्मिकीत्यर्थः ॥८७१॥
८७१. - उक्ता मूलगुणविशुद्धा वसतिः, अथोत्तरगुणविशुद्धाऽभिधीयते । ते चोत्तरगुणा द्विविधाः-मूलोत्तर- ८७४ गुणा उत्तरोत्तरगुणाश्च । तत्र प्रथमं तावन्मूलोपरगुणानाह-वंसगे' त्यादि, वंशका ये मूलवेलीनामु- प्र. आ. परि स्थाप्यन्ते, पृष्ठवंशस्योपरि तिर्यक् च कटन-कटादिभिः समन्ततः पार्थाणामाच्छादनम् , उत्कम्बनम्उपरि कम्बिकाना बन्धनं छादनं-दर्भादिभिराच्छादनम् , लेपनं-कूड थानां कर्दमेन गोमयेन च लेपप्रदानम् , 'दुवार' ति संयतनिमित्तमन्यतो वसतेरकरणं बृहदल्पद्वारकरणं वा, 'भूमि' ति विषमायाभूमेः समीकरणम् , एते सप्त मूलभूता उत्तरगुणा मूलोत्तरगुणाः, उत्तरगुणेषु एते मूलगुणा इत्यर्थः । एतद्रूपं यत्परिकर्म-साध्वर्थमेतेषां निष्पादनं तेन विप्रमुक्ता-विरहिता या वसतिरेषाम्लोत्तरगुणेषु विशुद्धा,
| ॥१७॥ एतानि सप्त साध्वयं यत्र न कृतानि सा मूलोत्तरगुणविशुद्धा वसतिरिति भावः । | पृष्ठि इति पञ्चवस्तुकवृत्तौ [प.११२] पाठः तुलनार्थ मतान्तरदर्शनार्थश्च द्रष्टच्या पञ्चवस्तुकवृत्तिः [प. ११२] वृ.क.
...afe. ६ ॥२ पार्थानाति ब.क. मा. वृत्तौ पाठः।।
२५३