________________
प्रवचनसारोद्धारे सटीके
सीए दवरस एगो भत्ते चत्तारि अहव दो पाणे । उसिणे दवस्स दुनी तिनिधि सेसा उ भत्तस्स ॥८६९॥
१३२ द्वारे एगो दवस्स भागो अवडिओ भोयणरस दो भागा ।
आहारवति व हायंनिय दो दो भागा पक्के !!८७०॥ पिण्डनि. ६४२, ६५०३]
मानम् 'घतीसं किर' गाहा, पुरुषस्य कुक्षिपूरक आहारो मध्यमप्रमाणो द्वात्रिंशत्कवलाः । किलेत्याहारस्य
गाथा मध्यमप्रमाणतायाः संसूचकम् , महेलायाः कुक्षिपूरक आहारो मध्यमप्रमाणोऽष्टाविंशतिः कवला इति ॥६६॥
८६६. अथ भोजनभागप्रतिपादनार्थमेवाह (ग्रन्थाग्रं ९०००)-'अद्धे त्यादि, इह किल सर्वमुदरं षड्भि
८७० भांग विभज्यते । तत्राध-त्रीन् भागानशनस्य-कूर-मुद्गमोदकादेः सव्यञ्जनस्य-तक-तीमन-मर्जिकासहितस्य (प्र. आ. योग्यं कुर्यात-विदध्यात् , तथा द्रवस्य-पानीयस्य योग्यौ द्वौ भागौ कुर्यात् , षष्ठं तु भागं वातप्रविचार- २५२ णार्थ-वायसश्चलनार्थमनकं कुर्यात् । अन्यथा हि वायुविष्कम्भतः शरीरे रोगादिसम्भव इति ॥८६७॥
इह कालापेक्षया तथा तथा भवति आहारस्य प्रमाणम् , कालश्च त्रिधा, तथा चाह-'सीओ' इत्यादि, त्रिधा कालो ज्ञातव्यः, तद्यथा-शीत उष्णः साधारणश्च तत्र' तेषु कालेषु मध्ये साधारणे काले आहारे-आहारविषये इयं-अनन्तरोक्ता मात्रा-प्रमाणम् ॥८६८॥
'सीए' इत्यादि, शीते-अतिशयेन शीतकाले द्रवस्य-पानीयस्य एको भागः कल्पनीयः, चत्वारो भक्त-भक्तस्य,मध्यमे तु शीतकाले द्वौ भागी पानीयस्य कल्पनीयौ त्रयस्तु भागा भक्तस्य । अथवेतिशब्दो ||१०५।। मध्यमशीतकालसंसूचनार्थः । तथा उष्णो-मध्यमोष्णकाले द्वौ भागौ द्रवस्य-पानीयस्य कल्पनीयो शेषा