SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ रोद्धारे आहार टीके । मानम् १०४ गाथा ८६६. ८७० प्र. आ. सम्पर्कतः शैत्यसम्भवेन भुक्ताहारस्यापरिणतौ ग्लानस्य विशेषतो मान्यमुज्जम्भते इति । इह वर्षाकालप्रत्यासन्नं कालमपहाय शेषे ऋतुबद्धे काले चीवरप्रक्षालनं यतीनां न कल्पते । प्राण्युपमर्दोपकरणचकुशस्वाधनेकदोषसम्भवात् । नन्वेते दोषा वर्षाकालादयंगपि वस्त्रप्रक्षालने सम्भवन्ति, ततस्तदानीमपि न चीयराणि प्रक्षालनी. यानि, तन, तदानीं चीवरप्रक्षालनस्य सूत्रोक्तनीत्या बहुगुणत्वात् , येऽपि च प्राण्युपमर्दादयो दोषास्तेऽपि यतनया प्रवर्तमानस्य न सम्भवन्ति । यो हि सूत्राज्ञामनुसृत्य यतनया सम्यक्प्रवर्तते स यद्यपि कथश्चिप्राण्युपमर्दकारी तथापि नासौ पापभाग्भवति नापि तीव्रप्रायश्चित्तभागी। सूत्रबहुमानतो यतनया प्रवर्तमानत्वाद । अत एवोक्तम्- 'धुवंति जयणाए' इति ॥८६॥ १३१॥ इदानीं 'भोषणभाय' त्ति द्वात्रिंशदुत्तरशततमं द्वारं व्याचिख्यासुः प्रथमतः कवलमानमाह-- बत्तीसं किर करला आहारो कुच्छिपूरओ भणिो । पुरिसस्स महिलियाए अट्ठावीसं भवे कवला ॥८६६॥ अद्धमसणस्स सव्वजणस्स कुज्जा दवस्स दो भाए । 'वायपवियारणहा छम्भागं ऊणयं कुज्जा ॥८६॥ सीओ उसिणो साहारणो य कालो तिहा मुणेयव्वो । साहारणमि काले तत्थाहारे इमा मत्ता ॥८६८॥ १वाउ इति पिण्हनियुक्ती पाठः । ॥१४॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy