________________
प्रवचनसारोद्वारे सटीके
१३१ द्वारे उपधिधावन
॥१२॥
"छम्मासे आयरिश्रो कुलं 'तु संबच्छराई तिनि भवे । संवच्छरं गणो खलु जावज्जीवं भवे संघो ॥ १॥"
तुलना - क, भा. २००१] अस्या व्याख्या- 'प्रथमत आचार्यः पड़ मासान् यावशिचकित्सा ग्लानस्य कारयति । तथाप्यप्रगु. णीभृतं तं कुलस्य समर्पयति । ततः कुलं त्रीन् संवत्सरान् यावच्चिकित्सकं भवति । तथाप्यप्रगुणीभवने कुलं गणस्य तं समर्पयति । तदनन्तरं संवत्सरं यावद्गणः खलु चिकित्सां कारयति । तथाप्यनिवर्तितरोगे नं गणः सङ्घस्य समर्पयति । ततः सङ्घो यावज्जीव-प्रासुकप्रत्यवतारेण तदभावे चाप्रामुकेनापि यावज्जी चिकित्सको भवति । एतरुचोक्तं भक्तांववक कतु मशक्नुपतः, यः पुनर्भरतविवेकं कर्तुं शक्नोति तेन प्रथमतोऽष्टादश मासान् चिकित्सा कारयितव्या, विरतिसहितस्य जीवितस्य पुनः संसारे दुष्प्रापवान् , तइ. नन्तरं चेत्प्रगुणीभवति ततः सुन्दरम् , अथ न भवति तर्हि भक्तविवेकः कर्तव्य इति ॥८६३॥ १३०॥ इदानीम् 'उपाहियोयणकालो' ति एकत्रिंशदुत्तरशततमं द्वारमाह
अप्पत्ते चिचय वासे सव्वं उवहिं धुवति जयणाए । असईए उदगस्स उ जहनओ पायनिज्जोगो ॥६॥ आयरियगिलाणाणं महला महला पुणोवि धोइज्जा । मा हु गुरुण 'अवपणो लोगम्मि अजीरण इअरे ॥८६५॥
[पिण्डनि. २६-२७.ओघनि. ३५१-२] १च. सि. धर्म सं.वृत्तौ च ।। २ तुलना- वृकल्प.मा-वृत्ति-पृ. ५७६ ॥ ३ मपन्नो-ता.॥
गाथा ८६४. ८६५ प्र. आ.
॥१०२।।
S