________________
प्रवचन
सारोद्धारे
सटीके
१३० द्वारे प्रतिजागरणकाल:
॥१०१॥
गाथा ८६३
*" 'संविग्गे गीयत्थे असई पासस्थमाइसारूची" [ ] ति ॥८६२॥ १२६॥ सम्प्रति ‘गुरुपमूहाणं कीरह असुडसुन्डेहिं जत्तियं कालं।' इति त्रिंशदुत्तरशततमं द्वारमाह---
जावज्जोवं गुरुणो 'असुद्धसुद्धेहिं वावि कापव्वं ।
घसहे बारस वासा अट्ठारस भिक्षुणो मासा ॥८६॥
'जावजीवं' गाहा, यावज्जीवमाजन्मापीत्यर्थः, गुरो:-आचार्यस्य, शुद्धैः-आधाकर्मादिदोषादक्षितैरशद्वैर्वाऽपि-आधाकर्मादिदोषयुक्तैर्वाऽपि अशन-पान-भैषजादिभिः कर्तव्यं प्रतिजागरणमिति शेषः । असमर्थः-शुद्धरशुद्धश्च ते यावज्जीवमपि 'प्रतिजागरणीयाः साधुश्रावकलोकेन, सर्वस्यापि च गच्छस्य तदधीनत्वात् यथाशक्ति निरन्तरं सूत्रा-ऽर्थनिर्णयप्रवृत्तेश्च । तथा वृषमे-उपाध्यायादिके द्वादश वर्षाणि यावत् प्रतिजागरणा शुद्धरशुद्धवस्तुभिश्च विधेया। ततः परं शक्ती भक्तविवेकः । एतावता कालेनान्यस्यापि समस्तगच्छमारोद्वहनसमर्थस्य वृषभस्य उत्थानात् । तथा अष्टादश मासान यावद्भिक्षोः-सामान्यसाधोः शुद्धैरशुद्धैः प्रतिजागरणा विधेया, ततः परमसाध्यतया शक्तौ सत्या भक्तविवेकस्यैव कतु मुचितत्वात् । इदं च शुद्धा-ऽशुद्धाशनादिभिराचार्यादीनां परिपालनं रोगायभिभूतवपुषा क्षेत्र-कालादेः परिहाणिवशतो. भक्ताद्यलाभवतां च विधेया(यं) न पुनरेवमेव सुस्थावस्थायामिति । व्यवहारभाष्ये तु सर्वसामान्यग्लानप्रक्रियाव्यवस्थार्थमियं गाथा लिखिताऽस्ति, यथा* संविग्ने गीतार्थ असति पावस्थादयः सरूप्यन्ताः इति।। १ संविग्गो-सि. ॥२ सुद्धअसुद्धेहि-ता. तुलनाधर्मसं. वृत्तिः मा.२१ प. १७७॥ ३ प्रतिजागरीया-सि.॥ .
प्र.आ.
२५१
॥११॥