________________
प्रवचनसारोद्धार सटीके
॥१०॥
इदानीम् 'आलोयणदायगन्नेस' त्येकोनत्रिंशदुत्तरशततमं द्वारमाहसल्लुद्धरणनिमित्तं गीयस्सऽन्नेसणा उ उक्कोसा ।।
१२१द्वारे
आलोजोयणसयाई सत्त उ पारस वासाई कायव्वा ॥८६२॥ [पञ्चाशक-१५॥४१]
चना'सल्लुहरण: कहा, 'काल्पोरणनिमित्तम् , आलोचनार्थ 'गीतस्य' गीतार्थस्य गुरोन्वेषणा दायका- 'गवेषणा, तुः पुनरर्थे, उत्कृष्टा क्षेत्रता सप्तेव योजनशतानि यावत्कर्तव्या, कालतस्तु द्वादश वर्षाणि याव- न्वेषणा दिति । अयमर्थः-संनिहित एव गीताथों गुरुः यदि न लभ्यते तदा योजनशत 'सप्तकप्रमाणक्षेत्रेऽसावुत्कृष्टतो
विधिः ऽन्वेषणीयः, कालतस्तु द्वादश वर्षाणि यावत्समागच्छन् प्रतीक्षणीय इति । नन्वेतावति क्षेत्रे तदन्वेषण
गाथा पर्यटन्नेतावन्तं च कालं 'समागच्छन्तं प्रतीक्षमाणः स यदि अन्तराले प्रदत्तालोचनोऽपि म्रियते तदा ८६२किमयमाराधको न वेति ?, उच्यते, आलोचना दातु सम्यक्परिणतोऽन्तराऽपि म्रियमाणोऽयमाराधक प्र.आ. एव, विशुद्भाध्यवसायसम्पन्नत्वात , उक्तं च
२५१ _*'आलोयणापरिणओ सम्म संपट्टिो गुरुमयासे । जइ अंतरावि कालं करेज आगहो तहवि ॥१॥
अथैवमन्वेषणेऽपि सकलोक्तगुणगुरुगुरुर्न प्राप्यते तदा संविग्नगीतार्थमात्रस्याप्यालोचना दातव्या । "यत श्रूयते-अपवादतो गीतार्थसंविग्नपानिकसिद्धपुत्रप्रवचनदेवतानामलामे सिद्धानामप्यालोचना देया, सशल्यमरणस्य संसारकारणत्वात् इति । आह च१ गवेषणा-मु. नास्ति ॥ २ गुरु:- नास्ति । ३ सप्तप्र.मु. १४ तमा- मु. ॥ ५ तु.-पश्चाशवृत्तिः प. २४८॥
[श्राद्धजित गा.३॥ आलोचनापरिणतः सम्यक् संप्रस्थितो गुरुसकाशे । यद्यन्तराऽपि कालं कुर्यात तथाप्याराधकः॥ ॥१०॥
.
..
AIRAGAR