________________
a.baat
प्रवचनसारोद्धारे सटीके
॥९८॥
इदानी 'पंच 'अहाजाप' ति सप्तविंशत्युत्तरशततमं द्वारमाह
1१२७ द्वारे पंच अहाजायाइ' चोलगपट्टो १ तहेव रयहरणं २ । उन्निय ३ खोमिय ४ निस्तेज्जजुयलयं तह य मुहपोत्ती ५ ॥८६॥
यथापंच अहा.' गाहा, चोलपट्टस्तथा रजोहरणं तथा अंणिक-झोपनिषद्यायुगलकं तथा मुखपोतिका
जातानि एतानि पञ्च यथाजातानि । यथाजातं-जन्म तच्च श्रमणत्वमाश्रित्य द्रष्टव्यम् , चोलपट्टादिमात्रोपकरणयुक्त एव हि श्रमणो जायते, अतस्तद्योगादेतान्यपि यथाजातान्युच्यन्ते । तत्र चालपट्टः प्रनीत एव, बाया-ऽभ्य- गाथा न्तरनिषद्या द्वयरहितमेकनिषद्यं सदशं रजोहरणम् । इह किल सम्प्रति दशिकाभिः सह 'या दण्डिका ८६० क्रियते सा सूत्रनीत्या केवलैव भवति न सहदशिका, तस्याश्च निषधात्रयम् , तत्र या दण्डिकाया उपरि
|प्र. आ. तियग्वेष्टकत्रयप्रमाणपृथुत्वा एकहस्तायामा कम्बलीखण्डरूपा मा आद्या निषद्या, तस्याशाग्रे हस्तत्रिभागायामा दशिकाः सम्बद्धयन्ते, एषा च निषद्या 'दशिकाकलिनाऽत्र रजोहरा शब्देन गृह्यते उक्तं च*"एगानसेनं च स्यहरणं" [ ]इति द्वितीया स्वेनामेव निषद्या नियंत्रभिष्टकरावेष्टयन्ती किश्चिदधिकहस्तप्रमाणायामा हस्तप्रमाणमात्रपृथुत्वा 'वस्त्रमयी निपद्या सा अभ्यन्तरनिषद्या, इयं च क्षौमिकनिषद्याग्रहणेनेह गृह्यते. तृतीया तु तस्या एवाभ्यन्तरनिषद्यायाः तिर्यग्वेष्टकान् बहून कुबन्ती चतुरङ्गुलाधिकैकहस्तमाना चतुरस्रा कम्बलमयी भवति । सा चोपवेशनोपकारित्वादधुना पादप्रोञ्छनकमिति रूढा । इयं बाह्या १ तहा आहा ता.॥२ अर्णिकाक्षौमिकनिः सि.।। ३ यसहित सि.॥४ या च द.सि.।।
॥९॥ दशिका० सि. नास्ति ।। * एकनिषद्यावरूच रजोहरणम् ।। ६ तन्तुमयी-जे. ॥
| २५०
PARA
ECHE
SARSHAI048
E-508