________________
प्रबचन
सागेदारे सटीके
-॥ ९४ ॥
च्छिद्यन्ते पदार्था अनेनेत्यागमः १, श्रवणं श्रूयते इति वा श्रुतम् २, आज्ञाप्यते - आदिश्यते इत्याज्ञा ३, वरणं-धारणा ४, जीयत इति जीतम् ५ । तत्र प्रथमः- 'आगमव्यवहारः षड्विधः, कस्क इत्याह- केवलज्ञानम्, 'मणोहि' त्ति 'पदैकदेशे पदसमुदायोपचारात्' मनःपर्यायज्ञानम् अवधिज्ञानम् उदस दस नव पुव्वाई' ति पूर्वशब्दः प्रत्येकमभिसम्बध्यते चतुर्दश पूर्वाणि दश पूर्वाणि नव पूर्वाणि च एष सर्वोउप्यागमव्यवहार उच्यते इति । इह च यदि केवल प्राप्यते तदा तस्यैवालोचना दीयते, तदभावे मनःपर्यावज्ञानिनः तस्याप्यभावेऽवधिज्ञानिनः इत्यादि यथाक्रमं वाच्यम् ॥ ८५४ ॥
तत्र केवल्या दिरागमव्यवहारी स्वयमपि तावत्सर्वं जानीत्येव ततोऽतिचारजातं शिष्यस्य स्वयमपि प्रकटीकृत्य प्रायश्चित्तं ददाति अन्यथा वेत्याशङ्कय प्रासङ्गिकं 'तावदाह - 'कहेही' न्यादिश्लोकद्रयम्, कथय सर्व दोषजातमिति आगमव्यवहारिणा प्रोक्तो यः शिष्यो जानानोऽपि स्वदोषान् मायावितया गूहतिगोपायति न तस्मै मायाविने प्रायश्चित्तं ददति पहारिणः, किन्तु ब्रुवते - 'अन्यत्र '
अन्यस्य समीपे गत्वा शोधय-शोधिं गृहाण ||८५५ ॥
यस्तु सद्भावतः एव दोषान कांश्चिन स्मरति न पुनर्मायया तस्य तान् दोषान् प्रत्यक्षी - प्रत्यक्षज्ञानी आगमव्यवहारीत्यर्थः 'साहए' ति कथयति मायाविनस्तु न कथयतीति । एतदुक्तं भवतिजगमव्यवहारी यदि केवलज्ञानादिवले नै तज्ज्ञानाति यथेष भणितः सन् शुद्धभावत्वात् सम्यक्प्रतिपत्स्यते इति तदा स्मारयति यथाऽमुकं तवालोचनीयं विस्मृतं ततस्तदष्यालोचयेति । यदि पुनरेतदवगच्छति यथेष १ तुलना - जीतकल्पचूर्णिः प. २ तः ॥ २ तदेवाह सि ।। ३ तुलना व्यवहारवृत्ति: मा. २, प. ४३ ॥
१२६ द्वारे
पञ्च
व्यवहाराः
गाथा
८५४
८५९
प्र. आ. २४८
।। ९४ ।।