SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोहारे सटीके ।। ९३ ।। साम्प्रतं 'ववहारा 'पंच' त्ति पड्विंशत्युत्तरशततमं द्वारमाह आगम १ सय २ आणा ३ धारणा ४ य जीए ५ य पंच ववहारा । केवल १ मणो २ हि ३ चउदस ४ दस ५ नवपुव्वाइ ६ परमोत्थ ||८५४|| कहि सव्यं जो बुत्तो, जाणमाणोऽवि गूहइ । बिंति अन्नस्थ सोहय || ८५५|| सम्भावा न य मायओ । माइणो उ न साहए १ || २५६ | न तस्स दिति पच्छित्तं, नमरे जे दोसे, पचक्खी साहए ने उ, आयारपकप्पाई सेसं सव्वं सुर्य विणिदि २ । गूढपयालोयणा आणा ३ ||८५७|| सुद्धिं अवहारिकण तह चेव । 1 देसंतर हियाण गोयrथेणं दिन्नं दितस्स धारणा तह डिपरणरुचा वा ४ ||८५८ || संघयणाण हाणिमासज्ज दव्वाह चिंतिऊणं पायच्छित्तं जोयं रूढं वा जं जहिं गच्छे ५ ।। ८५९॥ 'आगमे' त्यादि, व्यवह्रियन्ते जीवादयोऽनेनेति व्यवहारः, अथवा व्यवहरणं व्यवहारो - मुमुक्षुप्रवृत्तिनिवृत्तिरूपः, तत्कारणत्वाद् ज्ञानविशेषा अपि व्यवहारः । स च पञ्चप्रकारस्तद्यथा - आगम्यन्ते -परि९. पंचैव चिन्मुः ॥ १२६ द्वारे : पश्च व्यवहाराः गाथा ८५४ ८५९ प्र. आ. २४८ ॥ ९३ ॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy