SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ प्रश्चनमारोद्वारे सटीके १२५ द्वारे वस्त्रग्रहणविधि: মাথা ८४९. ८५३ परिणामः शुभोऽशुभो वा । इयमत्र भावना-गृहीतस्य वस्त्रस्य नव भागाः कल्प्यन्ते । तत्र च केचिद्रा. गेषु अञ्जन-खञ्जनादिके सति शुभं फलमुपजायते केषुचित्पुनरशुभमिति ॥८५०॥ ___ अथ तानेव 'भागानाह-'नवभाग'गाहा, कल्पनया नवभिर्भागः कृते वस्त्रे एते नव भागा विज्ञेयाः, यथा-चत्वारः कोणकास्तथा द्वावन्तौ ययोर्दशिका भवन्ति, तथा द्वे कर्णपट्टिके, मध्ये च वस्त्र स्यैको भागः ।।८५१॥ सम्प्रत्येतेषामेव विभागानां क्रमेण स्वामिन आह-'चत्तारी' त्यादिश्लोकः चत्वारः कोणकरूपा भागा देव्या-देवसम्बन्धिनः । द्वावन्त्यो दशिकासम्बद्धौ भागौ मानुषौ-मनुष्यस्वामिको । द्वौ च भागौकर्णपट्टिकालक्षणो आसुरी-असुरसम्बन्धिनौ । सर्वमध्यगतः पुनरे को भागो राक्षसो-राक्षससम्बन्धीत्येवं क्रमेण नवानामपि विभागानां स्वामिनो जानीहीति ।।८५२।। अर्थतेषु भागेषु अञ्जनादिसद्भावे प्रशस्ताप्रशम्तं फलमाह- देवेसु' इत्यादि, दैव्येषु भागेषु यद्यञ्जनादिभिषितं वस्त्रं भवेत्तदा तस्मिन् गृहीते यतिजनस्य उत्तमो लामो भवेद्वस्त्रपात्रादीनाम् , तथा मानुषभागयोजनादिभिः पिते वस्त्रे मुनीनां मध्यमो लाभः सम्पद्यते । तथा आसुरभागयोरञ्जनादिभिः क्षिते वस्त्रे गृह्यमाणे ग्लानन्यं वतिनां जायते । 'राक्षसभागे पुनरञ्जनादिषिते जानीहि यतीनां मरणमिति ॥५३॥१२५॥ २४८ १०विभागे सि.॥२ केनचिसि.॥३ विभागा०सि.।। ४ विमागौ-मु.॥५राक्षसे-सि.।। .. . TERenk
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy