________________
प्रवचन
सारोवारे
सटीके
च। परग्रामाभ्याहृतं यदन्यस्माद् ग्रामादेः साधुनिमित्तमानीतम् । स्वग्रामाभ्याहृतं हट्टादिभ्यो यद् व्रति
भिरदृष्टं यतिनिमित्त मेव गृहे समानीतम् ,बतिदृष्टं तु हट्दादिभ्योऽप्यानीतं गृहादिषु यतीनां ग्रहीतु कल्पत । इति । तथा अमित्य कम्-उद्धारके मान्यस्माद् गृहीत्वा यद्ददाति । दोषाश्चात्रापि पिण्डवद्वाच्या इति । अपरं १२५ द्वारे
च-अत्राप्यविशोधिकोटिविशोधिकोटिद्वयं ज्ञातव्यम् , तत्र मूलतो यत्यर्थ वायनादिकं वस्त्रस्यावि- वस्त्रग्रहणशोधिकोटिः, प्रक्षालनादिकं च यत्यर्थ क्रियमाणं विशोधिकोटिः । इदं च वस्त्रं यदा कल्पनीयमित्यवसितं । विधिः भवति तदा द्वयोरप्यन्तयोगीता सर्वतो निरीक्षणीप । मा तर मुहिणां मणिर्वा सुवर्ण वा अन्यद्वा गाथा रूपकादिद्रव्यं निबद्धं स्यात् । ततः सोऽपि गृहस्थो भण्यते-निरीक्षस्व एतद्वस्त्रं सर्वतः । एवं च यदि तेन 1८४९ मण्यादि दृष्टं ततो गृहीतम् । अथ न दृष्टं ततः साधुरेव दर्शयति एनमपनयेति । आह-गृहिणः कथिते कथ- ८५३ मधिकरणं न भवति ?, उच्यते, कथिते स्तोकतर एव दोषः, अकथिते तु महानुड्डाहादिः स्यादिति ॥ प्र.आ. ___अथ यादृशे वस्त्रे लब्धे शुभं भवति यादृशे चाशुभं भवतीत्येतदाह-'अंजणे' त्यादि 'वृत्तम् , अञ्जनं
२४७ -सौवीराञ्जनप्रभृतिक * तेलकज्जलाञ्जनप्रभृति * वा खञ्जनं दीपमलः, कर्दमा-पङ्कस्तैर्लिप्ते-खरण्टिते वस्त्रे, तथा मुपकैरुपलक्षणत्वात्कंसारिकादिभिश्च भक्षिते, तथाऽग्निना विशेषेण दग्धे तथा तुणिते तुनकारेण स्वकलाकौशलतः पूरितच्छिद्रे, तथा कुट्टिते-रजककुट्टनेन पतितच्छिद्रे, तथा पर्यवैः-पुराणादिभिः पर्यायलीटे-युक्ते, अतिजीर्णतया कुत्सितवर्णान्तरादिसंयुक्त इत्यर्थः, एवंविधे वस्त्रे गृहीते सति भवति विपाक:
॥११॥ १ वृत्तम-मु. नास्ति ।। ॐ चिह्नद्वयमध्यवर्ती पाठः जे. सि. नास्ति ।
Maravema
n
dinbesimanmail