________________
प्रवचनसारोद्वारे
सटीके
१२५ द्वारे स्निग्रहणविधिः শাখা ८४९. ८५३ प्र. आ.
देवेसु तृतभो लाभी, माणुसेस य मज्झिमो ।
आसुरेसु य गेलन्न, मरणं जाण रक्खसे ।।८५३॥ [वृ.क. भाष्य २८३२-३१-३३-३४, निशीथमाष्य ५०८७-८६-८८-८६, विचारसार ३२६-१] 'जन्न तयट्ठा' गाहा, इह 'तावद्वस्त्रमेकेन्द्रिय-विकलेन्द्रिय पञ्चेन्द्रियावयवनिश्पत्तिभेदात त्रिधा भवति, तत्र एकेन्द्रियावयवनिप्पन्न कार्यासिकादि, विकलेन्द्रियावयवनिश्पन्न कौशेयकादि * एतच्च कारण एवं गृह्यते,* पञ्चेन्द्रियावयवनिष्पन्न और्णिकादि । पुनरेकैकं त्रिधा-यथाकृता-ऽल्पपरिकर्म-बहुपरिकर्मभेदात् । तत्र यानि परिकर्मरहितान्येव तथास्वरूपाणि लभ्यन्ते तानि यथाकृतानि । यानि चैकवार खण्डत्वा सीवितानि तान्यत्पपरिकर्माणि । यानि पुनर्बहुधा खण्डित्वा सीवितानि तानि बहुपरिकर्माणि । इह च यान्यल्पपरिकमाणि वस्त्राणि तानि बहुपरिकमवस्त्रापेक्षया स्तोकसंयमव्याघातकारीणीत्यतस्तदपेक्षया शुद्धानि, तेभ्योऽपि यथाकनान्यतिशुद्धानि, मनागपि पलिमन्थादिदोपकारित्वाभावात् । ततो गृहद्भिः पूर्व यथाकृतानि ग्राह्याणि, तदलामे चाल्पपरिकर्माणि, तेषामप्यभावे बहुपरिकाण्यपि वस्त्राणि ग्राह्याणीति ।
एतच्च सर्वमपि वस्त्र गच्छवासिभिः कल्पनीयमेव ग्राह्यम् । तच्चवं-यखन तदर्थ-व्रतिनिमित्तं क्रीतम् , यच्च नैव वतिनिमित्तं 'वुयंति अन्तर्भूतण्यर्थत्वात् वायितम् , यन्त्र नैव गृहीतमन्येषां सम्बन्धि, अनिच्छतोऽपि पुत्रादेः सकाशात् साधुदानाय बलाद्यन्न गृहीतमिति मावः, एवं विध वस्त्रम् । तथा अभ्याहृतमपमित्यकं च त्यक्त्वा शेष साधोः कल्पत इति । तत्र अभ्याहृतं द्वेधा-परनामाम्याहृतं स्वप्रामाभ्याइतं
तुम्ना-धर्मस वृत्तिः मा. २, प. ४८ तः। विदयमध्यवर्सी पाठः सि. प्रतौ नास्ति ।। २ मत्र-सि.
॥ १०॥
गति
ATHISRO