SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोदारे १२५ द्वारे वस्त्रग्रहण विधिः गाथा ८४९. १८९॥ व्यवहारे, ततः पढेव मूलनयाः, एकै कब प्रभेदतः शतभेद इति पट शतानि, तथा सङ्ग्रहव्यवहारऋजुमूत्र. शुन्दा इनि चन्वार एव मूलनयाः एकैकश्च शनविध इति चत्वारि शतानि, शतद्वयं तु नैगमादीनां ऋजुसूत्रपर्यन्तानां चतुर्णा द्रव्याम्तिकन्वान् शब्दादीनां तु त्रयाणां पर्यायास्तिकत्वात्तयोश्च प्रत्येकं शतमेदत्वात् , अथवा यात्रन्तो बचनपथाम्तावन्तो नया इत्यमवयाताः प्रतिपत्तव्या:८४८॥ १२४॥ इदानी 'चत्वग्गण विहाणं' नि पञ्चविंशत्युत्तरं शततमं द्वारमाह जन्न तयट्ठा कीयं 'नेव बुयं 'नेव गहियमन्नेसिं आहडपामिच्छ चिय कप्पए साहुणो वत्थं ॥८४९।। अंजणखंजणकहमलित्ते, मूसगमक्खिय अग्गिविदड्ढे । उत्रिय कुहिय पज्जवलीटे, होइ विवागो 'सुहो असुहो वा ८५०॥ नवभागकए वत्थे चउरां कोणा य दुन्नि अंता य । दो कनावट्टीउ मज्झ वत्थस्स एक्कं तु ॥८५१॥ चत्तारि देवया भागा, दुवे भागा य माणुसा । आसुरा य दुवे भागा, एगो पुण जाण रक्खसो ॥८५२॥ ८५३ प्र.आ. १नेय-जे.२.ता.॥२ जन- मु. जन्न-इति विचारसारे पाठः॥ ३ तुन्निय-इति बु. क-माध्ये निशीथमाष्ये विचार सारे, धर्म सं.वृत्तौ मा.२५.४६ च पाठः॥४ सुह-मु.॥ malishinion Sunni
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy