________________
१२४ द्वारे नयभेदाः
सारोद्धारे
७००
गाथा
cell
वर्तते तदैव तं शब्दं प्रवर्तमानभिप्रेति न शेषकालम्, यथोदकाद्याहरण वेलायां योपिदादिमस्तकारूढो विशिष्टचेष्टावान् घटो घटशब्दवाच्यो न शेपो घटशब्दव्युत्पत्तिनिमित्तशून्यत्वात् पटादिवत्, तथा घटशब्दोऽपि तत्वतः स एव द्रष्टव्यो यश् चेष्टावन्तम) प्रतिपादयति न शेष:. शेषस्य स्वाभिधेयार्थशून्यत्वात् , 'एवं चैप व्युत्पत्ति निमित्ताास्तित्वभूषितमेव तात्विकं शब्दमभि लपति, य एवं पञ्चेन्द्रियत्रिविधवला. दिरूपान् दशविधान प्राणान धारयति स एव नारकादिरूपः सामारिका प्राणी जीवशब्दवाच्यो न सिद्धः,
'मूत्रोक्तम्वरूपप्राणधारण लक्षणव्युत्पत्तिनिमित्तासम्भवात् , सिद्धस्त्वात्मादिशब्दवाच्यः, अतति-सातत्येन गच्छति ताम्नान ज्ञानदर्शनसुस्वादिपर्यायानित्याद्यात्मादिशब्दव्युत्पत्तिनिमित्तसम्भवादिति ७ ॥८४७।। ___ 'सम्प्रत्येतेषामेव नयानां प्रभेदमसथादर्शनार्थमाह-'एक्केक्कोय' गाहा, नया मूलभेदापेक्षया यथोक्त. रूपा नेगमादयः सप्त, एकेकच प्रभेदतः शतविधः, नतः "सर्वप्रभेदगणनया सप्त नयशतानि भवन्ति, अन्योऽपि चादेशो-मतान्तरं पञ्चैव शतानि नयानां भवन्तीति, तथाहि-शब्दसमभिरुदैवम्भूतानां त्रयाणामपि नयानां शब्दपरत्वेनैकत्वविवक्षणात् पञ्चैव मृलनयाः, प्रत्येकं च शतप्रभेदत्वे पश्च शतानीति, 'अपिशब्दात् पद "चत्वारि शतानि द्वे वा शते, तत्र पट् शतान्ये-नगमः सामान्यग्राही सङ्ग्रहे प्रविष्टो विशेषग्राही त
८४८ प्र. आ. २४६
१ तुलना बाब. मलय वृत्तिःप ३७७ B॥२.निमिसमर्था वि. ॥ ३ लक्षन्-जे.॥ ४ तत्रोक इत्याव. मलय. वृत्तौ पाठः ॥ ५ लक्षण. सि. वि. नास्ति ।।६ सम्प्रत्येषामेव-सि. कि.। तुलना-आव. मलय. वृत्तिः प. ३५२ AM ७ सर्वभेदै० मु.। प्रभेद० सि. वि. । सर्वप्रभेद इत्याव. मलय. वृत्तौ पाठः ।। ८ अपिशब्दत्वात-सि. वि.।।
शतानि-सि. वि. आव. मलय. वृत्तौ च नास्ति ।।