SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ सारोद्वारे सटीके १२४ द्वारे जयभेदाः गाथा 1८४७ प्रतीतिबलादेकार्थाभिधायकत्वं पर्यायशब्दानां 'प्रतिपाद्यते, तदसमीचीनमतिप्रसङ्गात् , तथाहि-यदि युक्तिरिक्ताऽपि प्रतीतिः शरणीक्रियते तर्हि मन्दमन्दप्रकाशे दबीयसि देशे संनिविष्टमृतयो विभिन्ना अपि निम्बकदम्बाश्वत्थकपित्थादय एकतर्वाकारतामाबिभ्राणाः प्रतीतिपथमवतरन्तीत्येकतयैव तेऽभ्युपगन्तव्याः, न चैतदस्ति, विविक्ततत्स्वरूपग्राहिप्रत्यनीकप्रत्ययोपनिपातयाधितत्वेन पूर्वप्रतीते त्रिविक्तानामेवैतेषामभ्युपगमात् , 'एवमन्यत्रापि भावनीयम् , अन्यच्च-शब्दनय ! यदि त्वया परस्परमर्थतो भिन्नत्वाल्लिङ्गवचनभिन्नानां शब्दानां भिन्नार्थता व्यचहियते ततः पर्यायशब्दानामपि किं न 'मिनार्थताव्यवहारः क्रियते १, तेषामपि परस्परमर्थतो भिन्नत्वात्तस्मान्नैकार्थवाचिनः पर्यायधनय इति ६ तथा 'एवंशब्दः प्रकारवचनः एवं-यथा व्युत्पादितस्तं प्रकारं भूतः-प्राप्त एवम्भूतः शब्दः, तत्समर्थनप्रधानो नयोऽप्येवम्भृतः उपचारात, अयं हि शब्दमर्थेन विशेषयनि, अर्थवशान्नयत्ये व्यवस्थापयतीति भावः, यथा स एवं "तन्त्रतो घटशब्दो यश्चेष्टावन्तमर्थ प्रतिपादयति न शेषः, तथा अर्थ शब्देन विशेषयति, शब्दचशात्तच्छब्दवाच्यमर्थ प्रतिनियतं व्यवस्थापयतीति भावः, यथा "या घटशब्दवाच्यत्वेन प्रसिद्धा चेष्टा सा घटनात घट इति व्युत्पत्यर्थपरिभावनाबलात् योषिदादिमस्तकारूढम्य घटस्य जलाहरणादिक्रियारूपा द्रष्टव्या न तु स्थानभरणक्रियारूपा, ततश्च 'यस्मिन्नर्थे शब्दो व्युत्पाद्यते स व्युत्पत्तिनिमित्तमर्थों यदेव स्वरूपतो १ प्रतिपद्यते-सि.वि ।। २ विमक्ता वि. ॥ ३ एवमत्रापि- इत्यावश्यक. मलय. वृत्तौ पाठः॥ ४ घिमित्रा मु०। आव. मलय बत्तावपि भिन्ना इति पाठः।। ५ तुलना-आव, मलय.वृत्तिः प. ३७%AI ६ तत्त्वात-सि. ! ७वा-इत्याध, मलय वृत्तौ पाठ ! ८ तुलना माव. मलय. वृत्तिः प. ३७५A || ८४८ प्र. पा. ||८||
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy