________________
SH
-प्रवचन- सारोद्धारे
-
-
स्परमर्थतोऽननुयायि नस्ते भिन्नार्था इति व्यवहर्तव्याः यथा घटपटादिशब्दाः, परस्परमर्थतोऽननुयायिनश्च लिङ्गवचनभेदभिन्नाः शब्दा इति. ये विन्दशक्रपुरन्दरादयः शब्दाः सुरपतिप्रभृतिलक्षणमेकमभिन्नलिङ्ग
१२४ द्वारे
नयभेदाः वचनमधिकृत्याभिन्नलिङ्गवचनास्तेषामभिन्नोऽर्थ इत्येकार्थता ५ । तथा 'सम्-एकीभावेन अभिरोहति-व्युत्पत्तिनिमित्तमास्कन्दति शब्दप्रवृत्ती यः स समभिरूढः, एप हि पर्यायशब्दानामपि प्रविभक्तमवायमभिमन्यत,
गाचा यथा घटना घटः, विशिष्ट काचनापि या चेष्टा युवतिमस्तकाधारोहणादिलक्षणा मा परमार्थनो घटशब्द
८४७वाच्या, तद्वत्यर्थे पुनर्घटशब्दः प्रातले उपचारात , एवं 'कुट कौटिल्ये' कुटनात कुटः, अत्र पृथुयुध्नो
1८४८ दरकम्बुग्रीवाद्याकारकोटिल्य कुटशब्दवाच्यम् , तथा 'उभ उंभ पूरणे' कुः-पृथिवी तम्या स्थितस्य उम्भनात
प्र. प्रा. पूरणात्कुम्भः, अत्र यत् पृथिव्यां स्थितस्य पूरणं तत्कुम्भशब्दवाच्यम्, एवं सर्वेषामपि पर्यायशब्दानां नानात्वं प्रतिपद्यते, वदति च-न शब्दान्तराभिधेयं वस्तु द्रव्यं पर्या यो वा तान्पशब्दवाच्य प्रस्तुरूपता सङ्कामति, न खलु पटशब्दवाच्योऽर्थो जातुचिदपि घटशब्दवाच्यवस्तुरूपतामाकन्दनि तथाऽनुपलम्मान आस्कन्दने वा वस्तुसाङ्कर्यापत्तिः, तथा च सति मकललोकप्रसिद्धप्रतिनियनविषयप्रवृत्तिनिवृत्यादिव्यवहारोच्छेदप्रसङ्गः, ततो घटादिशब्दवाच्यानामर्थानां कुटादिशब्दवाच्यार्थरूपनाऽनास्कन्दनान कुटादयः शब्दा घटाद्यर्थवाचका
८६॥ इति विभिन्नार्थाः पर्यायशब्दाः, प्रमाणयति च-इह ये ये प्रविभक्तव्युत्पत्तिनिमित्तकाः शब्दास्ते ते भिन्नार्थाः यथा घटपटशकटादिशब्दाः, भिन्नव्युत्पत्तिनिमित्तकाश्च पर्यायशब्दा इति, यत्पुनरविचारित१ तुलना आवश्यक मलय. वृत्तिः प. ३७६ Ba: २ विभिन्नार्धाः- मु. । प्रायः मलय. वृत्तावपि मित्रार्था:- इति पाठः ॥
AAS
R
ULANTA
TAM
CORDNELONaidualA
AslelusiveluniwwthnewwwsasarametalliANIMAL
.