________________
१२४वारे
प्रवचनसारोद्धारे मटीके
भवेयुरव्यतिरिक्ता वा गत्यन्तराभावात प्रथमपक्षेन सन्स्येव विशेषाः, भावाद्वयतिरिक्तवादाकाशकुशेशयवत् , अथ द्वितीयः पक्षस्तर्हि विशेषा अपि भावमात्रमेव, तथाहि-भावमात्रं विशेषास्तदव्यतिरि. क्तत्त्वात् , इह यद्यस्मादव्यतिरिक्तं तत्तदेव, यथा भावम्य म्वरूपम् , अव्यतिरेकिण भावाद्विशेषा इति,
नयभेदाः किंच-विशेषाग्रहो विशेषेण त्याज्यो विशेषव्यवस्थापकप्रमाणाभावान , तथाहि-भेदरूपा विशेषाः, न च । 'किञ्चित्प्रमाणं भदमयमाहते, प्रत्यक्षं हि भावसम्पादितमत्ताकम् , अतस्तमेव साक्ष कतु मलं नाभावम् ,
गाथा अभावस्य सकलशक्ति'विरहरूपतया तदुत्पादने व्यापागभावात , अनुत्पादकस्य च साक्षात्करणे सर्व
८४७साक्षा करणप्रसङ्गः, तथा च सति विशेषाभावा त्सों द्रष्टा सर्वदर्शी स्यात् , अनिष्टं चैतत् , तस्माद्भव
८४८ ग्राहकमेव प्रत्यक्ष मेष्टव्यम् , स च भावः सर्वत्राविशिष्टस्तथैव तेन ग्राह्य इति न प्रत्यक्षाद् विशेषावगतिः,
प्र. आ. नाप्यनुमानादे:, प्रत्यक्षपूर्वकत्वाच्छेपत्रमाणपटलस्य, ततः मामान्यमेव परमार्थतः सत् न विशेषा इति सङ्ग्रहः २।
___ तथा 'व्यवहरणं व्यवहारः, यदिवा विशेषतोऽवहियते-निराक्रियते सामान्यमनेनेति व्यवहारः, विशेषप्रतिपादनपरो व्यवहारनय इत्यर्थः । स येवं विचारयति- 'सदित्युक्ते घटपटाद्यन्यतमो विशेष एव
२४४
किञ्चन प्रमाणं मु.। किश्चित्प्रमाणभेगमगाईने-इत्यावश्यक मलय. वृत्तौ पाठः ।। २ विष्टम्धरूपतया-इत्यावश्यक. मलयावृत्तौ पाठः ॥ ३. सर्वोऽपि-मु.। आवश्यक. मलय. वृत्तावपि सर्वो-इति पाठः ॥ ४ मानादि इत्यावश्यक. मलय. वृत्ती पाठः॥ ५ तुलना-यावश्यक-मलय. वृत्तिः प. ३७४ B|| ६ यदि सदित्युक्ते-मु. । सदित्युक्तो- इस्यावश्यक मलय. वृत्तौ पाठः |
HTHAN