________________
१२४ द्वारे
प्रवचनसारोद्धारे सटीके ॥ ८१॥
नयमेदाः
द्रव्यास्तिकपर्यायास्तिकनयमतावलम्बित्वात् सम्यग्दृष्टिरेव प्रतिपन्नजिनमतत्वात्तथाविधसम्यग्जैनसाधुवन ततः कथं मिथ्यादृष्टिः ?, तदेतदयुक्तम्, प्रतिपन्नजिनमतत्वासिद्धेः परम्पर'विसकलितमामान्यविशेषाभ्युपगमात् , तथाहि-एप परस्परमेकान्ततो विभिन्नावेव मामान्यविशेषाविच्छतिः गुणगुणिनाम क्यवावयविनां क्रियाकारकाणां चात्यन्तभेदम् , न पुनर्जेनसाधुरिव सर्वत्रापि भेदाभेदावतो मिथ्याष्टिः कणादव , कणादेनापि हि सकलमप्यात्मीयं शास्त्रं द्वाभ्यामपि द्रव्यास्तिकपर्यायास्तिकनयाभ्यां साथतं तथापि तन्मिध्या, स्वविषयप्रधानतया परस्परमनपेक्षयोः सामान्यविशेषयोरभ्युपगमान , उक्तं च-"जं सामनविसेसे परोप्परं वत्थुतो य से मिन्ने । (ग्रन्था १००००) मन्नइ अमचंतमतो मिच्छादिदी कणादोय ॥१॥
"दोहिंवि नपहिं नीयं सत्थमुलूगेण तहनि मिच्छत्तं । जं सविनयपहाणनगेण अन्नोन्ननिरवेक्खा ॥२॥" [विशेषाब. २१९४-५, सन्मतितर्क प्र. ३.४९] १॥
तथा सङ्गृणाति- 'अशेषविशेषातिरोधानद्वारेण सामान्यरूपतया समस्तं जगदादत्ते इति मनहः, तथाहि-अयमेवं मन्यते-सामान्यमेवैक ताचिकं न विशेषाः, ते हि भावलक्षणसामान्यायतिरिक्ता वा
गाथा
८४७
CX
२४४
१ विसं० मु. आव. मलय. वृत्तावपि विसः इति पाठः ।। २०वयव्यवबिना-इत्यावश्यक. मलय. वृत्ती पाठः ।। ३ तन्मिध्यात्वं मु.। आव. मलय. वृत्तावपि तन्मिध्या-इति पाठः॥
यत सामान्यविशेषौ परस्परं वस्तुतश्च ती मिन्नौ । मन्यते अत्यन्तमतः कणाद इव मिथ्याष्टिः ॥१॥ द्वाभ्यामपि नयाभ्यामुलूकेन शास्त्रं नीतं तथापि मिथ्यात्वं । यत स्वविषयप्रधानत्वात् अन्योऽन्यनिरपेक्षौ इति वदति ॥ ४सो-इति विशेषावश्यकभाष्ये पाठः ।। ५ दोहि वि-मु.॥ ६ भशेषविशेषा. मु.तुलना-मावश्यक मलय वृत्तिः प. ३७४ ।।
८
॥