SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटी ॥८ ॥ सर्वत्र सदिति प्रत्यय इति । तथा नवसु द्रव्येषु द्रव्यं द्रव्यमित्यनुगताकारप्रत्ययदर्शनात द्रव्यत्वं नामा- १२४ द्वारे चान्तरसामान्यं प्रतिपत्तव्यम् , एवं गुणत्वकर्मत्वगोत्वाश्वत्वादीन्यपि, अमुनि चावान्तरसामान्यानि सामान्य | नयभेदाः विशेषा इत्युच्यन्ते यत एतानि स्वस्वाधारविशेषेषु अनुगताकारप्रत्ययवचनहेतत्वात सामान्यानि विजातीयेभ्यो व्यावर्तमानत्वाच्च विशेषा इति सामान्यविशेषाः, तथा तुन्य जातिगुणक्रियाधाराणां नित्यद्रव्याणां परमा गाथा ज्वाकाशदिगादीनामत्यन्तव्यावृत्तिबुद्धिहेतुत्वादन्त्या विशेषाः ते च योगिनामेव प्रत्यक्षाः, अस्मदादीनां त्वनु मेयाः, तथाहि -तुल्य जातिगुणक्रियाधाराः परमाणको व्यावर्तकधर्मसम्बन्धिनो 'च्यावृत्तप्रत्ययविषयत्वात् , 'मुक्ताफलराश्यन्तर्गतसचिह्नमुक्ताफलवत् , ये चावान्तरविशेषा घटपटादीनामितरेतरव्यावर्तनसमास्ते आवालगोपालाङ्गनादिजनानामपि प्रत्यक्षाः, एने च महामामान्यावान्तर सामान्यान्यविशेषावान्तरविशेषाः २४४ परस्पर विसकलितस्वरूपास्तथैव प्रतिभासमानत्वात , तथाहि-न सामान्यग्राहिणि विज्ञाने विशेषावभासः नायि विशेषग्राहिणि सामान्याव भामः, ततः परस्परविनि'लु ठितस्वरूपाः, तथा चात्र प्रयोगः-यद्यथाऽव. भासते तत्तथाऽभ्युपगन्तव्यं, यथा नीलं नीलतया, अबभासन्ते च परस्पर विसकलितस्वरूया इति नैगमः । नन्वेष यदि सामान्यविशेषाभ्युपगमपरस्तर्हि यत्सामान्यं तद् द्रव्यं ये तु विशेषास्ते पर्याया इति परमार्थतो १व्यावृत्ति मु.। व्यावर्तन० जे.॥२ मुक्ताफलमास्यन्तर्गतचिह्न इत्यावश्यक. मलयवृत्तौ पाठः ।। ३. सामान्यान्त० इत्यावश्यक. मलय. वृत्तौ (क. ३७२) पाठः।। * विसंकसि. विशक० इत्यावश्यक. मलय. वृत्तौ पाठः ।। ५ लुण्ठित सि. भाव. मलयवृत्तौ च ।। ६ च ते पर मु । आव. मलय. वृत्तावपि च पर. इति पाठ: मु.॥ ७ विसं० सि.॥ NPPEKRAMAamaatimes BANDHWLAMARISTMAINASAMUNDARuleso Pricecredations
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy