________________
-प्रवचन
सारोद्वारे
सटीके
11७८||
एक्क्को य सविशे सत्त नयसया हवंति एवं तु ।
ओविय आएसी पंचैव सया नयाणं तु ॥ ४८ || [आ. नि. ७५४, ७५९] 'नेगम' गाहा: 'अनेक वस्त्वनवधारणपूर्वकमेकेन नित्यत्वाद्यन्यतमेन धर्मेण प्रतिपाद्य स्वबुद्धि नीयते- प्राप्यते येनाभिप्रायविशेषेण स ज्ञातुरभिप्रायविशेषो नयः । अयमत्र तात्पर्यार्थः- इह यो नाम नयो नयान्तरसापेक्षतया स्याद्वादलाञ्छितं वस्तु प्रतिपद्यते स परमार्थतः परिपूर्ण वस्तु गृह्णातीति प्रमाण एवान्तर्भवति । यस्तु नयवादान्तरनिरपेक्षतया स्वाभिप्रेतेनैव धर्मेणानवधारणपूर्वक वस्तु परिच्छेतुमभिप्रैति स वस्त्वेकदेशपरिग्राहकत्वाभय इत्युच्यते । स च नियमान्मिथ्यादृष्टिरेव अयथावस्थितार्थवस्तु परिग्राहकत्वात् । अत एवोक्तमन्यत्र सबै नया मिच्छावाणी' [ ]ति । यत एव च नयवादो मिथ्यावाद:, तत एव च 'जिनप्रत्रचनतन्ववेदिनो मिथ्यावादित्यपरिजिहीर्षया सर्वमपि स्यात्कारपुरस्सरं भाषन्ते, न तु जातुचिदपि स्यात्कारविरहितम्, यद्यपि च लोकव्यवहारपथमवतीर्णा न सर्वत्र सर्वदा साक्षात्स्यान्पदं प्रयुञ्जते तथापि तत्राप्रयुक्तोऽपि सामर्थ्यात् स्याच्छन्दो द्रष्टव्यः । प्रयोजकस्य कुशलस्वात् । उक्तं च
"अप्रयुक्तोऽपि सर्वत्र, स्यात्कारोऽर्थात्प्रतीयते । विधी निषेवेऽन्यत्रापि, कुशलश्चेत्प्रयोजकः ॥ १॥" अत्र 'अन्यत्रापी' ति अनुवादाऽतिदेशादिवाक्येषु । ते च नया मूलभेदापेक्षया सप्त, तथा चाह- 'नेगमे'
१. तुलना आव मलय-वृत्तिः प ३६६, विशेषावश्यक मा. गा. २१८० ॥ २ प्रतिप्राचस्य बुद्धि इत्यावश्यक मलय. वृत्तीपाठ: ॥ ३ स्थात्पदना० इत्यावश्यक मलय. वृत्तौ पाठः ॥ ४ नवप्रवादा० सि. वि. । A सर्वे नया मिथ्यावादिनः । ५ निनप्रवचनवेदिनो-मु. भावः मलय. वृत्तावपि तस्व० इति पाठोऽस्ति ||६ न च सर्वत्र सि. ॥
१२४ द्वारे नयभेदाः
910
गाथा
८४७
८४८
प्र आ.
२४३
||26||