________________
प्रवचनमारोबारे सटीके
।।७७॥
पश्चषष्टिश्चेति २३८४५१६३२६५ ततः किमित्यष्टादशैव महस्राण्युक्तानि १, उच्यते यदि श्रावकधर्मवदन्यतरभङ्गकेन सर्वविरतिप्रतिपत्तिः स्यात्तदा युज्येत तद्भणनम् , न चैवमेकतरस्यापि शीलाङ्गभङ्गकस्य शेष- |१२४ द्वारे सद्भाव एव भावादन्यथा सर्वविरतिरेव न स्यादिनि । उ च-इत्थ इम विन्नेयं अइदंपज्ज तु बुद्धि
नयमेदाः मंतेहिं । एक्कपि सुपरिसुद्धं सीलंग सेमसम्भावे ॥ १॥" [पश्चाशका. १४.१०] अस्या व्याख्या-अत्र शीलाङ्गाधिकारे इदं विज्ञेयमैदम्पर्य-तत्त्वं बुद्धिमद्भिः पुरुषः, यदुत-एकमपि सुपरिशुद्धं शीलाङ्ग शेए
गाथा सद्भावे-तदपरशीलाङ्गसत्तायामेव, तदेवं समुदितान्येवैतानि भवन्तीति न द्वयादिसंयोगभङ्गकोपादानम् , अपि तु सर्वपदान्त्यभङ्गस्येयमष्टादशसहस्रांशतोक्ता, यथा त्रिविधं त्रिविधेनेत्यस्य नवांशतेति, अत एव श्रावकाणामेतानि न भवन्त्येव, किन्तु मनःस्थैर्यसम्पादनार्थं तेऽप्यनुमतिप्रधानेन स्वामिलापेन गाथो.
प्र.आ. चारणमात्रमा'मूत्रयन्ति । अभिलापश्चार्य
२४३ 'न करेंती मणसाहारसन्नविरया उ मोयसंगुत्ता । पुढवीकायारंभ धन्ना जे खंतिगुणजुत्ता १॥१॥एवं धन्ना जे मद्दबुज्जुत्ता २, धन्ना जे अज्जयुज्जुत्ता ३, एवं यावद्धन्ना जे भगुणजुत्ता', इत्यादि ॥८४६॥१२३॥ इदानीं 'नयसत्तर्ग' ति, चतुर्विशत्युत्तरशततमं द्वारमाह
नेगम १ संगह २ ववहार ३ रिज्जुसुए ४ चेव होइ बोहव्वे ।
सद्दे ५ य समभिरूढे ६ एवंभूए ७ य मूलनया ॥८४७॥ १ सूत्रयन्तीति-सि. ॥ २ महबजुत्ता- वि.॥
माम
॥७७॥