________________
HIRANI
weste
rnetuRemi BREAMERIES
EPISATORIAciane.nettestanisatist.institua
प्रत्यक्षीयलक्षणान्तरनिरासः । ] प्रमाणमीमांसा । च्छित्तौ साधकतमा भवन्ति व्यभिचारात् ?, सत्यपीन्द्रियार्थसभिकर्षेऽर्थोपलब्धेरभावात् । ज्ञाने सत्येव भावात् , साधकतमं हि करणमव्यवहितफलं च तदिति |
६१०९. सत्रिकर्षोऽपि यदि योग्यतातिरिक्तः संयोगादिसम्बन्धस्तहि स चक्षुषोऽर्थेन सह नास्ति अप्राप्यकारित्वात्तस्य । दृश्यते हि काचाभ्रस्फटिकादिव्यवहितस्याप्यर्थस्य चक्षुषोपलब्धिः । अथ प्राप्यकारि चक्षुः करणत्वाद्वास्यादिवदिति ब्रूषे तायस्कान्ता- 5 कर्षणोपलेन लोहासनिकृष्टेन व्यभिचारः । न च संयुक्तसंयोगादिः संश्निकर्षस्तत्र कल्पयितुं शक्यते, अतिप्रसङ्गादिति ।।
६११०: सौगतास्तु "प्रत्यक्षं कल्पनापोढमभ्रान्तम्" [ न्यायवि० १.४ ] इति लक्षणमवोचन् । “अमिलापसंसर्गयोग्यप्रतिभासा प्रतीति: कल्पना तयारहिसमे"- न्यायवि० १.५,६] कल्पनापोहम् इति। एतच्च व्यवहारानुपयोगित्वात्प्रमाणस्य 10 लक्षणमनुपपन्नम् , तथाहि एतस्माद्विनिश्चित्यार्थमर्थक्रियार्थिनस्तत्समर्थेऽर्थे प्रवर्तमाना विसंवादाजो मा भवन्निति प्रमाणस्य लक्षणपरीक्षायां प्रवर्तन्ते परीक्षकाः । व्यवहारानुपयोगिनश्च तस्य वायसंसदसद्दशनपरीक्षायामिव निष्फलः परिश्रमः । निर्विकल्पोत्तरकालभाविनः सविकल्पकात्तु व्यवहारोपगमे वरं तस्यैव प्रामाण्यमास्थ्यम् , किमविकल्पकेन शिखण्डिनेति ।।
16 १११. जैमिनीयास्तु धर्म प्रति अनिमित्तत्यच्याजेन "सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यलमनिमितं विद्यमानोपलम्भनत्वात्" [ जैमि. १.१.४] इत्यनुवादभङ्गथा प्रत्यक्षलक्षणमाचक्षते, यदाहुः
"एवं सत्यनुवादित्वं लक्षणस्थापि सम्भवेत् ।" [श्लोकवा. सू. ४.३९] इति । ब्याचक्षते च-इन्द्रियाणां सम्प्रयोगे सति पुरुषस्य जायमाना बुद्धिःप्रत्यक्षमिति । 20
११२. अत्र संशयविपर्यययुद्धिजन्मनोऽपीन्द्रियसंप्रयोगे सति प्रत्यक्षत्वप्रसङ्गादतिव्याप्तिः । अथ 'सत्सम्प्रयोग' इति सता सम्प्रयोग इति व्याख्यायते तहि निरालम्बनविनमा एवार्थनिरपेक्षजन्मानो निरस्ता भवेयुर्न सालम्बनौ संशयविपर्ययौ । अथ सति सम्प्रयोग इति सत्सप्तमीपक्ष एव न त्यज्यते संशयविपर्ययनिरासाय च 'सम्प्रयोग इत्यत्र 'सम्' इत्युपसर्गों वर्ण्यते, यदाह
25 "सम्यगर्थे च संशब्दो दुष्प्रयोगनिधारणः।।
दुष्टत्वाच्छुक्तिकायोगो वार्यते रजतेक्षणात्" [लोकवा सू० ४. ३८..] १काचाम्रपट लस्फ-डे | २-श्यार्थस्थ-डे-1-निकर्षण ध्या-ता०।४-०गादिसन्नि. -डे । ५ रहित तथापोहम्-डे. प रहितम् तयापोडम् -मु. । ६ वायससदसन (वायसदान)परी -ता। ७एतत्समाचम्काकस्य कति यादन्ता मेषस्याएं किया पलम् ।
गर्दमे कति रोमाणीत्येषा मूग्यविचारणा ।। -मु-टि. ८शिखहिन्-लायबरे वृतेन मीष्मेणापाकृता काचिदम्बानाम्नी राजकन्या तपसा पुरुषत्वं प्राप्ता । सैव शिखण्डीति सषज्ञवा व्यवजहे। सच स्त्रीपूर्ववानिन्दास्पदम् । ततो भारते युद्धे तं पुरस्कृत्यार्जुनो भी जपान। सोऽपि शिवम्ही पधादश्चत्याम्ना हुनः।-मु-टि०। ९ वादत्वं-मु०।१०-०संयोगे डे।
..."