________________
श्रीचन्द्रविरचिता
स्मृतिहेतुर्द्धारणा ॥ २९ ॥
३१०३. 'ते' अतीवानुसन्धान हेतुः परिणामिकारणम्, संस्कार इति यावत्, सङ्घथेयमसङ्घयेथं वा कालं ज्ञानस्यावस्थानं 'धारणा' । अवग्रहादयस्तु त्रय अन्तमा: ।
२२
[ अ० १, आ० १ सू० २९.
5 $ १०४. संस्कारस्य च प्रत्यक्षभेदरूपत्वात् ज्ञानस्वमुनेयम्, न पुनर्यथाहुः परे"ज्ञानादतिरिक्तो भावनारूपोऽयं संस्कारः" इति । अस्य ज्ञानरूपत्वे ज्ञानरूप - स्मृतिजनकत्वं न स्यात्, नहि सत्ता सत्तान्तरमनुविशति । अज्ञानरूपत्वे चास्यात्मधर्मत्वं न स्यात्, चेतनधर्मस्याचेतनत्वाभावात् ।
$१०५. नन्यविच्युतिमपि धारणामन्वशिषन् वृद्धाः, यद्भाष्यकार:- "अधिशुई 10 धारणा हो" [शेषश० गा० १८०] तत्कथं स्मृतिहेतोरेव धारणात्वमसूत्रयः ? | सत्यम्, अस्त्यवियुतिर्नाम धारणा, किन्तु साध्वाय एवान्तर्भूतेति न पृथगुक्ता । अवाय एव हि दीर्घदीवच्युतिर्धारणेत्युच्यत इति । स्मृतिहेतुत्वाद्वाऽविच्युतिर्धारणयैव सङ्गृहीता । न वामात्रादविच्युतिरहिताद स्मृतिर्भवति, गच्छन्नृणस्पर्शश्रायाणामवायानां परिशीलन विकलानां स्मृतिजनकत्वादर्शनात् । तस्मात् स्मृतिहेतू अविच्युतिसंस्काराचनेन स - 15 गृहीतावित्यदोषः । यद्यपि स्मृतिरपि धारणाभेदत्वेन सिद्धान्तेऽभिहिता तथापि परोक्षप्रमाणभेदत्वादिह नोक्तेति सर्वमवदातम् ।
30
$ १०६. इह च क्रमभाविनामप्यवग्रहादीनां कथञ्चिदेकत्वमवसेयम् । विरुद्धधर्माध्याit theater परिपन्थी । न चाऽसौ प्रमाणप्रतिपन्नेऽर्थे प्रत्यर्थितां भजते । अनु-भूपते हि खलु हर्षविषादादिविरुद्धविवर्त्ताक्रान्तमेकं चैतन्यम् । विरुद्धधम्र्म्माध्यासाच्च विभ्य20 रिपि कथमेकं चित्रपैटी ज्ञानमे काने काका लेखशेखरमभ्युपगम्यते सौगतैः, चित्रं वा रूपं नैयायिकादिभिरिति ? |
६१०७ नैयायिकास्तु- "इन्द्रियार्थसनिकपत्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् " [स्या० १.१.४.] इति प्रत्यक्षलक्षणमाचक्षते । अत्र
पूर्वाचार्यकृत व्याख्यावैमुख्येन सङ्ख्यावद्धित्रिलोचनवाचस्पतिप्रमुखैरयमर्थः समर्थि25 तो यथा - इन्द्रियार्थसन्निकर्षोत्पश्नं ज्ञानमव्यभिचारि प्रत्यक्षमित्येवं प्रत्यक्षलक्षणम् । 'यतः' - शब्दाध्याहारेण च यत्तदो नित्याभिसम्बन्धादुक्तविशेषणविशिष्टं ज्ञानं यतो भवति तत् तथाविधज्ञानसाधनं ज्ञानरूपमज्ञानरूपं वा प्रत्यक्षं प्रमाणमिति । अस्य च फलभृतस्य ज्ञानस्य द्वयी गतिरविकल्प सविकल्प च । तयोरुभयोरपि प्रमाणरूपत्वमभिधातुं विभाreerमेrद् 'अव्यपदेश्यं व्यवसायात्मकम्' इति ।
६१०८. तत्रोभयरूपस्यापि ज्ञानस्य प्रामाण्यमुपेक्ष्य 'यतः ' शब्दाध्याहारक्लेशेनाऽज्ञानरूपस्य सन्निकर्षादेः प्रामाण्यसमर्थनमयुक्तम् । कथं ज्ञानरूपाः सन्निकर्षादयोऽर्धपरि
१ वैशेषिकाः । २ वारणा तस्म-विशेषा ३०द्रविच्युतिविर०-३० । ४ दीयं ज्ञान ०डे० । ५ - ०रयेवं प्र० । ६०रूपकं स०-डे । ७०ल्पर्क दा 1 तयो० दे० ।