________________
आचार्यश्री हेमचन्द्रविरचिता [अ० १ ० १ सू०२२-२५.
व्यभिचारादिति । एतेन तेषामात्मना भेदाभेदैकान्तौ प्रविव्यूढौ । आत्मना करणानामभेदेकान्ते कर्तृत्वप्रसङ्गः, आत्मनो वा करणत्वप्रसङ्गः उभयोरुभयात्मकत्वप्रसङ्गो वा विशेषाभावात् । ततस्तेषां भेदैकान्ते चात्मनः करणत्वाभावः सन्तानान्तरकरणवद्विपर्ययो aa प्रतीतिसिद्धत्वाद्वाधकाभावाचानेकान्त एवाश्रयणीयः ।
5
८१. द्रव्येन्द्रियाणामपि परस्परं स्वारम्भक दलद्रव्येम्यश्च भेदाभेदद्वाराने कान्स एव युक्तः, पुद्गलद्रव्यार्थादेशादभेदस्य पर्यायार्यादेशाच्च भेदस्योपपद्यमानत्वात् ।
20
१८
६८२ एवमिन्द्रियविषयाणां स्पर्शादीनामपि द्रव्यपर्यायरूपतया भेदाभेदात्मकत्व - सेयम्, तथैव निर्बाधमुपलब्धेः । तथा च न द्रव्यमात्र पर्यायमात्रं वेन्द्रियविषय इति स्पर्शादीनां कर्मसाधनत्वं भावसाधनत्वं च द्रष्टव्यम् ॥ २१ ॥
10 ६८३. 'द्रव्यभावभेदानि' इत्युक्तं तानि क्रमेण लक्षयतिद्रव्येन्द्रियं नियताकाराः पुद्गलः ॥ २२॥
६८४. 'द्रव्येन्द्रियम्' इत्येकवचनं जात्याश्रयणात् । नियतो विशिष्टो बाह्य आभ्यन्तरवाकारः संस्थानविशेषो येषां ते 'नियताकाराः ' पूरणगलनधर्माण: स्पर्शरसगन्धवर्णवन्तः 'पुद्गलाः', तथाहि श्रोत्रादिषु यः कर्णशष्कुलीप्रभृतिर्बाह्यः पुद्गलानां प्रचयो यथाभ्यन्तरः 15 कदम्बगोलकाद्याकारः स सर्वो द्रव्येन्द्रियम्, पुद्गलद्रव्यरूपत्वात् । अप्राधान्ये वा द्रव्यशब्दो यथा अङ्गारमईको द्रव्याचार्य इति । अप्रधानमिन्द्रियं द्रव्येन्द्रियम्, व्यापारवत्यपि तस्मिन् सन्निहितेऽपि चालोकप्रभृतिनि सहकारिपटले भावेन्द्रियं विना स्पर्शाधुपलब्ध्यसिद्धेः ||२२||
25
भावेन्द्रियं लब्ध्युपयोगो ॥२३॥
६८५. लम्भनं 'लब्धि:' ज्ञानावरणकर्मक्षयोपशमविशेषः । यत्सन्निधानादात्मा द्रव्ये - न्द्रियनिर्वृतिं प्रति व्याप्रियते तनिमित्त आत्मनः परिणामविशेष उपयोगः । अत्रापि 'भावेन्द्रियम्' इत्येकवचनं जात्याश्रयणात् । भावशब्दोऽनुपसर्जनार्थः । यथैवेन्दन धर्मयोगित्वेनानुपचरितेन्द्रत्वो भावेन्द्र उच्यते तथैवेन्द्रलिङ्गत्वादिधर्मयोगेनानुपचरितेन्द्रलिङ्गत्वादिधर्मयोग 'भावेन्द्रियम्' |
६८६. तत्र four तावदिन्द्रियं स्वार्थसंवित्तावात्मनो योग्यतामादधद्भावेन्द्रियतां प्रतिपद्यते । नहि तत्रायोग्यस्य तदुत्पत्तिराकाशवदुपपद्यते स्वार्थसंविद्योग्यतैव च लब्धिरिति । उपयोगस्वभावं पुनः स्वार्थसंविदि व्यापारात्मकम् । नाव्यामृतं स्पर्शनादिसंवेदनं स्पर्शादि प्रकाशयितुं शक्तम्, सुषुप्तादीनामपि तत्प्रकाशकत्वप्राप्तेः ।
१ द्वाविंशतितमं त्रयोविंशतितमं च great तान्मू० प्रतौ दृश्यते । २ -०लब्ध्ययोग्यतया सिद्धैःसा० ॥ ३धानाद्वामा ४० । धानाश्रयात्मा मु० । ४ प्राधान्यार्थः । ५ स्पर्शादि - ता० ।