________________
सांव्यवहारिक प्रत्यक्षम् j
प्रभाण्लीमांसा
१७
लानि, भावेन्द्रियाणि पुनस्तदावरणवीर्यान्तरायक्षयोपशमनिमित्तानि । सैषा पश्चसूत्री स्पर्शग्रहणलक्षणं स्पर्शनेन्द्रियं रसग्रहणलक्षणं रसनेन्द्रियमित्यादि । सकलसंसारिषु भाषाच्छरीरव्यापकत्वाच स्पर्शनस्य पूर्व निर्देशः, ततः क्रमेणाल्पाल्पजीवविषयत्वाद्रसनप्राणचक्षुः श्रोत्राणाम् ।
७८. तत्र स्पर्शनेन्द्रियं तदावरणक्षयोपशमसम्भवं पृथिव्यप्तेजोवायुवनस्पतीनां 5 शेषेन्द्रियावरणवतां स्थावराणां जीवानाम् । तेषां च "ढी चितमन्तमक्खाचा" [ दशवै० ४.१ ] इत्यादेराप्तागमात्सिद्धिः । अनुमानाच - ज्ञानं कचिदात्माने परमापकर्षवत् अवकृष्यमाणविशेषत्वात् परिमाणवत्, यत्र तदपकर्षपर्यन्तस्त एकेन्द्रियाः स्थावराः । न च स्पर्शनेन्द्रियस्याप्यभावे भस्मादिषु ज्ञानस्यापकर्षो युक्तः । तत्र हि ज्ञानस्याभाव एव न पुनरपकर्षस्ततो यथा गगनपरिमाणादारभ्यापकृष्यमाणविशेषं परिमाणं परमाणौ 10 terest तथा ज्ञानमपि केवलज्ञानादारभ्यापकृष्यमाणविशेषमेकेन्द्रियेष्वत्यन्तमपकृष्पते । पृथिव्यादीनां च प्रत्येकं जीवत्वसिद्धिर वक्ष्यते । स्पर्शनरसनेन्द्रिये कृमिअपादिका - नूपुरक- गण्डूपद- शङ्ख- शुक्तिका शम्बूका जलुकाप्रभृतीनां त्रसानाम् । स्पर्शनरसन-प्राणामि पिपीलका- रोहणिका-उपचिका कुन्थु-तुबरंक-त्रपुंस-बीजें - कर्पासास्थिका शतपदी अनक-तृणपत्र काष्ठहारकादीनाम् । स्पर्शन-रसन-प्राण-चक्षूंषि भ्रमर वढेर-सार- 15 मक्षिका पुचि की- देश-मशक-पृथिक-नन्द्यावर्त्त-कीटक-पतनादीनाम् । सह श्रोत्रेण तानि मत्स्य- उरग-भुजग-पक्षि-चतुष्पदानां तिर्यग्योनिजानां सर्वेषां च नारक मनुष्यदेवानामिति ।
६७९. ननु वचनादानविहरणोत्सर्गानन्दहेतवो वाक्पाणिपादपायूपस्थलक्षणान्यपीन्द्रियाणीति साङ्ख्यास्तत्कथं पञ्चैवेन्द्रियाणि १ ; न ज्ञानविशेषहेतूनामेवेहेन्द्रियत्वेनाधिकृतत्वात् चेष्टाविशेषनिमित्तत्वेनेन्द्रियत्व कल्पनायामिन्द्रियानन्त्यप्रसङ्गः, चेष्टावि - 20 शेषाणामनन्तत्वात् तस्माज्यक्तिनिर्देशात् पश्चैवेन्द्रियाणि ।
t
7
९८०, तेषां च परस्परं स्यादभेदो द्रव्यार्थादेशात् स्याद्भेदः पर्यायार्यादेशात्, अभेदेकान्ते हि स्पर्शनेन स्पर्शस्येव रसादेरपि ग्रहणप्रसङ्गः । तथाचेन्द्रियान्तरकल्पना वैयर्थ्यम्, कस्यचित् साकल्ये वैकल्ये वान्येषां साकल्यवैकल्यप्रसङ्गव । भेदैकान्तेऽपि तेषामेकंत्र सकल (सङ्कलन ) ज्ञानजनकत्वाभावप्रसङ्गः सन्तानान्तरेन्द्रियवत् । मनस्तस्य जनक- 25 मिति चेत्; नः तस्येन्द्रियनिरपेक्षस्य तज्ञ्जनकत्वाभावात् । इन्द्रियापेक्षं मनोऽनुसन्धानस्य जनकमिति चेत् सन्तानान्तरेन्द्रियापेक्षस्य कुतो न जनकत्वमिति वाच्यम् ? । प्रत्यासत्तेरभावादिति चेत् अत्र का प्रत्यासत्तिरन्यत्रैकद्रव्यतादात्म्यात् १, प्रत्यासत्यन्तरस्यै च
१ रोहिणिकापेचिका । २ तुचरका - ता० । तुंबुरक मु०। ३ त्रिपुरा - ० । ४ बीजककर्पा •ता० । ५ वठर-डे० । ६ पुस्तित्रिका - ० । पुस्तिका मु० । ७ हेतुनि वाक्ये ० । ८ ० हेतूनामेवेन्द्र सा० । ९० श्रभेदात्-४० । १० " तेषामेकवलज्ञानजनकत्वाभावप्रसङ्गात् " तस्वार्थ श्रीकवा० पृ० ३२७ । ११ स्य ध्यता- 1