________________
waministennisRATAR
HEERA
L EEnitionymote.
मुख्यप्रत्यक्षस्य निरूपणम् । ] प्रमाणमीमांसा ।
६६२. नाप्यागमस्तद्वाधकः तस्यापौरुषेयस्यासम्भवात; सम्भवे वा तदायकस्य तस्यादर्शनात् । सर्वज्ञोपनवागमः कथं सवाधकः १, इत्यलमतिप्रसङ्गेनेति ॥ १७ ॥ ६६३. न केवलं केवलमेव मुख्य प्रत्यक्षमपि त्वन्यदपीत्याह
तत्तारतम्येऽवधिमनःपर्यायो चे ॥१८॥ ६६४. सर्वथावरणविलये केवलम् , तस्यावरणविलयस्य 'तारतम्ये आवरणश्यो- 5 पसमविशेष तत्रिमितकः 'अवधि:' अवधिज्ञानं 'मनःपर्याय: मनःपर्यायज्ञानं च मुख्यमिन्द्रियानपेक्षं प्रत्यक्षम् । तत्रावधीयत इति 'अवधि:' मर्यादा सा च "रूपिसव!" [तस्याः १.२८ ] इति वचनात् रूपवद्राव्यविषया अवध्युपलचितं ज्ञानमध्यवधिः। स द्वेषा भवप्रत्ययो गुणप्रत्ययश्च । तत्राधो देवनारकाणां पक्षिणामिव वियागमनम् । गुणप्रत्ययो मनुष्याणां तिरश्वा च ।
६६५, मनसोपपस्य पर्यावाश्विसनानुगुमा परिणामशास्तद्विषयं ज्ञानं 'मन:पर्यायः । तथाविधमनःपर्यायान्यथानुपपच्या तु यहापचिन्तनीयार्थज्ञानं तत् आनुमानिकमेव न मनःपर्यायप्रत्यक्षम्, यदायुः--
"जाणइ बज्झेणुमाणेणं" [विशेषा. गा० ८५४ ] इति । ११८॥ ६६६, ननु रूपिद्रव्यविषयत्वे क्षायोपशमिकत्वे च तुल्ये को विशेषोऽवधिमन:- 15 पर्याययोरित्याह
विशुद्धिक्षेत्रस्वामिविषयभेदात् तद्भेदः ॥१९॥ ६.६७. सत्यपि कश्चित्साधम् विशुद्धयादिमेदादवधिमनापर्यायशानयोर्मेदः । तत्रावधिज्ञानान्मनःपर्यायज्ञान विशुद्धतरम् । यानि हि मनोद्रव्याणि अवधिज्ञानी जानीते तानि मनःपर्यायज्ञानी विशुद्धतराणि जानीते ।
20 ६८. क्षेत्रकृतश्चानयोर्मेदः-अवधिज्ञानमङ्गुलस्यासयभागादिषु भवति आ सर्वलोकात् , मनःपर्यायज्ञानं तु मनुष्यक्षेत्र एव भवति ।
६६९. स्वाभिकृतोऽपि-अवधिज्ञानं संयतस्यासंयतस्य संपतासंयतस्य च सर्वगतिषु भवतिः मनःपर्यायज्ञानं तु मनुष्यसंयतस्य प्रकृष्टचारित्रस्य प्रमसादिषु क्षीणकपायान्तेषु गुणस्थानकेषु भवति । तत्रापि वर्धमानपरिणामस्य नेतरस्य । वर्धमानपरिणामस्यापि 25 ऋद्धिप्राप्तस्य नेतरस्य । ऋद्धिप्राप्तस्यापि कस्यचिम सर्वस्येति ।
७०. विषयकृतश्व-रूपवद्रव्येष्वसर्वपर्यायेध्ववधेविषयनिधन्धस्तदनन्तभोगे मनःपर्यायस्य इति । अवसितं मुख्य प्रत्यक्षम् ॥१९॥
...................
........................ *".*०*०*"
.
१ उपमा शानमा स्यात्-अमि० ६. १-सम्पा.। २ अष्टादशं एकोनविंशतितम चेति सूत्रद्वयं ता मुक प्रती भेदकमि विना एकसुत्रस्न लिखिते दृश्यते। क्षेत्रतर-ता- मनोलक्षणे ।