________________
प्रमाणमीमांसा |
११
मुख्यप्रत्यक्षस्य निरूपणम् । ] वरणीयादिकर्म्मभिरावरणस्य सम्भवात् चन्द्रार्कदेरिव च बलवमानमायैर्थ्यान भावनादिभिर्वियस्येति ।
६५१. ननु सादित्वं स्यादावरणस्योपायतो विलयः नैवम् ; अनादेरपि सुवर्णमलस्य क्षारमृत्पुटपाकादिना विलयोपलम्भात्, तद्वदेवानादेरपि ज्ञानावरणीयादिकर्मणः प्रतिपक्षभूतरतत्रयाभ्यासेन विलयोपपत्तेः ।
१५२. न चामूर्त्तस्यात्मनः कथमावरणमिति वाच्यम्: अमूर्ताया अपि चेतनाशकेमदिरामदनकोद्रवादिभिरावरणदर्शनात् ।
६५३. अथावरणीय तत्प्रतिपक्षाभ्यामात्मा विक्रियेत न वा १ । किं चातः १ । "तपाभ्यां किं व्योम्नधर्मण्यस्ति तयोः फलम् । चर्मोपमयेत् सोऽनित्यः खतुल्यवेदसत्फलः ॥ "
इति चेत्; न; अस्य दूषणस्य कूटस्थनित्यतापक्ष एव सम्भवात्, परिणामिनित्यश्रात्मेति तस्य पूर्वापरपर्यायोत्पादविनाशसहितानुष्टुतिरूपत्वात्, एकान्त नित्यक्षणिक पक्षयोः सर्व थार्थक्रियाविरहात् यदाह
"
"अर्थक्रिया न युज्येत नित्यक्षणिकपक्षयोः ।
क्रमाक्रमाभ्यां भावानां सा लक्षणतया मता ॥" [ लघी २.१ ]
०
15
"न तदागमात्सिध्येन च तेनागमो दिना ।"
इति ||१५||
५४. ननु प्रमाणाधीना प्रमेयव्यवस्था । न च मुख्यप्रत्यक्षस्य तद्वतो वा सिद्धौ किञ्चित् प्रमाणमस्ति । प्रत्यक्षं हि रूपादिविषयेविनियमितव्यापारं नातीन्द्रियेऽर्थे प्रवर्तितुमुत्सहते । नाप्यनुमानम्, प्रत्यक्षदृष्टलिङ्गलिङ्गिसम्बन्धबलो [पं] जननधर्मकत्वाचस्य । आगमस्तु यद्यतीन्द्रियज्ञानपूर्वकस्तत्साधकः तदेतरेतराश्रयैः
20
इति । अपौरुषेयस्तु तत्साधको नास्त्येव । योऽपि
[ श्लोकत्रा • सू० १ श्लो० १४२]
"अपाणिपादो हार्मनी ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्ण: । सवेशि विश्न हि तस्य वेसा तमाहुरध्यं पुरुषं महान्तम् ॥ "
[ श्वेताच ३.१९]
इत्यादिः कश्चिदर्थवादरूपोऽस्ति नासौ प्रमाणम् विधावेव प्रामाण्योपगमात् । प्रमाणान्तराणां चात्रानवसर एवेत्याशङ्कयाह
प्रज्ञातिशयविश्रान्त्यादिसिद्धेस्तत्सिद्धिः ॥ १६ ॥
१ चन्द्रादेविता । १ पवनप्राससा । ३ लियस्य चेति डे० मु० । शेपजनितभ० ० मु० । ७
,
5
४ - सहितानु
रूप० ई० । ५ विषय विनिर्मित डे० मु० ६
श्रयम्-ता । ८
- ० पादौ यम- -ता । ९ अत्र 'जवतो' इत्येव सम्यक् तस्यैव शङ्करेण व्याख्यातस्थात् । १० वेद्य-श्वेता ।
10
25