________________
प्रत्यक्षलक्षणम् । ]
प्रमाणमीमांसा ।
पत्वप्रसङ्गात् किन्तु स्मरूपेण सच्चात् पररूपेण चासच्चात् भावाभावरूपं वस्तु तथैव प्रमाurai प्रपः । तमाह प्रस्पक्षं तावत् भूतलमेवेदं घटादिर्न भवतीत्यन्वयव्यतिरेकद्वारेण वस्तुपरिच्छिन्दत् तदधिकं विषयमभावैकरूपं निराचष्ट इति के विषयमाश्रित्याभालक्ष्यं प्रमाणं क्या है। एवं परोक्षाप्यपि प्रमाणानि भाषाभावरूपवस्तुग्रहणप्रवणान्येव, अन्यथाऽसङ्कीर्णस्वस्वविषयग्रहणासिद्धेः, यदाह
"अयमेवेति यो क्षेत्र भावे भवति निर्णयः नैष वस्वन्तराभावसंविस्वनुगमादृते ॥" [ ठोकणा• अभाव छो. १५.]
"न तावदिन्द्रियेणैथा नास्तीत्युत्पाद्यते मतिः । भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि ||१|| गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया || २ ||" [ श्लोकवा • अभाव० श्री. १८, २७]
इति ।
६४०, अथ भवतु भावाभावरूपता वस्तुनः, किं मच्छिम् १, वयमपि हि तथैव प्रत्यपीपदाम । केवलं भावांश इन्द्रियसन्निकृष्टत्वात् प्रत्यक्षप्रमाणगोचरः अभावांशस्तु 10 न तवेत्यभावप्रमाणगोचर इति कथमविषयत्वं स्यात् १, तदुक्तम्
५
इति ।
१४१. न भावांशादभावांशस्याभेदे कथं प्रत्यक्षेणाग्रहणम् १, भेदे वा घटाद्यभावरहितं भूतकं प्रत्यशेन गृश्यत इति घटादयो गृह्यन्स इति प्राप्तम्, तदभावग्रहणस्य तद्भावग्रहजनान्तरीयकत्वात् । तथा चाभावप्रमाणमपि पश्चात्प्रवृत्तं न तानुत्सारयितुं पटिएं स्यात्, अन्यथासङ्कीर्णस्य सङ्कीर्णशाग्रहणात् प्रत्यक्षं भ्रान्तं स्यात् ।
विशदः
5
[ प्रत्यक्षम् ॥१३॥
६४२. अपि श्रार्य प्रमाणपञ्चकनिवृतिरूपत्वात् तुच्छः । तत एवाज्ञानरूपः कथं प्रमाणं भवेत् ? । तस्मादभावांशात्कथञ्चिदमिमं भावांशं परिच्छिन्दता प्रत्यक्षादिना प्रमाबेनाभानांशी गृहीत एवेति तदतिरिक्तविषयाभावाभिर्विषयोऽभावः । तथा च न प्रमाणमिति स्थितम् ||१२||
४३. विभागमुक्त्वा विशेषलक्षणमाह
15
मम ई० । तदभावग्रहण ०-० । ३ वाभावग्रहणमपि-डे० ४ अन्यथा सड़ी०-४० ५-० विनाभावा०-सा प्रमाणमिति । विभाग०ता० ।
२
20
25
६४४. सामान्यलक्षणानुवादेन विशेषलक्षणविधानात् 'सम्यमर्थनिर्णयः' इति प्रमासामान्यलक्षणमनूद्य 'विशद:' इति विशेषलक्षणं प्रसिद्धस्य प्रत्यक्षस्य विधीयते । तथा च प्रत्यक्षं धर्मि । विशदसम्यगर्थनिर्णयात्मकमिति साध्यो धर्मः । प्रत्यक्षत्वादिति हेतुः । यद्विशदसम्पर्थनिर्णयात्मकं न भवति न तत् प्रत्यक्षम्, यथा परोक्षमिति व्यतिरेकी | 30