________________
।
प्रमाणविभागः ।
प्रमाणमीमांसा। प्रामाण्यमभ्युपगन्तुम् ; एवं हि परम्परापरिश्रमः परिहतो भवति । विकल्यस्य चाप्रामाण्ये कथं तन्निमित्तो व्यवहारोऽविसंवादी ? दृष्ट(श्य)विकल्प(ल्प्य योरर्थयोरेकीकरणेन तैमिरिकझानवत् संवादाभ्युपगमे चोपचरितं संवादित्वं स्यात् । तस्मादनुपचरितमविसंवादित्वं प्रमाणस्य लक्षणमिच्छता निर्णयः प्रमाणमेष्टव्य इति ॥ ८ ॥
६.२८. प्रमाणसामान्यलक्षणमुक्त्वा परीक्ष्य च विशेषलक्षणं चक्कामो विभाग- 5 मन्तरेण तद्वचनस्याशक्यत्वान् विभागप्रतिपादनार्थमाह
प्रमाणं द्विधा ॥ ९॥ १२९. सामान्यलक्षणसूत्रे प्रमाणग्रहणं परीक्षयान्तरितमिति न 'तदा' परामृष्टं किन्तु साक्षादेवोक्तं प्रमाणम् इति । द्विधा द्विप्रकारमेव, विभागस्यावधारणफलत्वात् । सन प्रत्यक्षमक प्रमाणमिति यावी., प्रत्यक्षानुमानागमाः प्रमाणमिति बैशेषिकाः, 10 तान्येवेति सान्याः , सहोषमानेन चत्वारीति नैयायिकाः, सहाायच्या पश्चेति प्रामाकराः, सहाऽभावेन पडिति भावाः इति न्यूनाधिकप्रमाणवादिनः प्रतिक्षिप्ताः । तत्प्रतिक्षेपश्च वक्ष्यते ॥ ९ ॥
३०. तहिं प्रमाणद्वैविध्यं किं तथा यथाहुः सौगताः "प्रत्यक्षमनुमान छ । [प्रमाण ० १. ५. न्यागधि० १.१ १ ] इति, उनान्यथा ? इत्याह
प्रत्यक्षं परोक्षं च ॥१०॥ $३१. अश्नुते अक्ष्णोति या व्याप्नोति सकलद्रव्यक्षेत्रकालभावानिति अक्षो जीवः, अश्नुते विषयम् इति अक्षम्-इन्द्रियं च । प्रतिः प्रतिगतार्थः । अक्षं प्रतिगतं तदाश्रितम् , अक्षाणि चेन्द्रियाणि तानि प्रतिगतमिन्द्रियाण्याश्रित्योअिहीते यत् ज्ञानं तत् प्रत्यक्षं वक्ष्यमाणलक्षणम् । अक्षेभ्यः परतो वर्तत इति परेणेन्द्रियादिना चोक्ष्यत इति परोक्षं 20 वक्ष्यमाणलक्षणमेव । चकारः स्वत्रिपये इयोस्तुल्यवलत्वख्यापनार्थः । तेन यदाहु:"सकलप्रमाणज्येष्ठं प्रत्यक्षम्" इति नदयास्तम् । प्रत्यक्षपूर्वकत्वादितरप्रमाणानां तस्य ज्येष्ठतेति चेत् ;न, प्रत्यक्षस्यापि प्रमाणान्तरपूर्वकत्वोपलब्धेः, लिङ्गात् आमोपदेशाद्वा वाहयादिकमवगम्य प्रवृत्तस्य तद्विषयप्रत्यक्षोत्पत्तेः ।। १० ॥ ३२. न प्रत्यक्षादन्यत्प्रमाणमिति लौकायतिकाः । तत्राह--
25 व्यवस्थान्यधीनिषेधानां सिद्धेः प्रत्यक्षेतरप्रमाणसिद्धिः ॥११॥
६३३, प्रमाणाप्रमाणविभागम्य, परबुद्धेः, अतीन्द्रियार्थनिषेधस्य च सिद्धिनानुमानादिप्रमाणं विना । चार्वाको हि काश्चिज्ज्ञानव्यक्तीः संवादित्वेनाव्यभिचारिणीरुपलभ्यान्याच विसंवादित्वेन व्यभिचारिणी, पुनः कालान्तरे ताशीतराणां ज्ञानव्यक्तीनामवश्यं
१ "श्यविकलायात्राकीकृतर --तत्वो लि. पू. ११; बृहती५० १. १. ५.० ५३ -सम्पा० ।
15
२'तन शन्दन। ३.... "झं च परो०-हे. मा.मु.
विषयमिन्द्रि-ता
-क्षभितिपूर्वक.... ।