________________
भूमिका नाथत्वलक्ष्मीमुपभुज्य परं ब्रह्म सततानन्दं सकलकर्मनिर्मोशमुपेयिवांसस्तान् मानुषत्वादिसाषारणधर्मोपदेशेनापवदन् सुमेहमपि लेष्टवादिना साधारणीकर्तुं पार्थिवत्वेनापवदेः ! । किश, अनवरतवनिताअसम्भोगदुर्ललितवृत्तीना विविधहेतिसमूहधारिमामक्षमालाथायत्तमनःसंयमानां रागद्वेषमोहकलुषितानां ब्रह्मादीनां सर्ववित्त्वसाम्राज्यम् !, यदवदाम स्तुती
"मदेन मानेत मनोभवेन, क्रोधेन लोमेन ससम्मदेन ।
पराजितानां प्रसमं सुराणा, पृथैव साम्राज्यरुजा परेषा । (पृ०१२-१३) एकमेव विरोधिसम्प्रदायान्तरप्रधानतमपुरुषापवर्षप्रतिपादकप्रबन्धाः कुमारिलमालाशान्तरक्षितप्रभृतिभिस्तक्षसम्प्रदायपरमाचाथैरपि स्वस्वरचितेषु दार्शनिकग्रन्थेषु लिखिताः समुपलभ्यन्ते शतशः प्रधाः; तथाहि--- बुद्धसर्वज्ञतानिराकरणप्रस्तावे श्लोकवार्तिके स्वयमेवोक्तं श्रीमद्धिः कुमारिलभ है:
"नचापि स्मृत्यविच्छेदात् सर्वज्ञः परिकस्यते ।
विगानाच्छिन्नमूलस्वात् कैश्चिदेव परिग्रहात् ५५ विस्तरभयात् अन्येषामपि सम्प्रदायाचार्याणामेताइशभाषणानि आकरेषु सहस्रशः समुपलभ्यमानानि नात्रोदाहृतानि ।
तदस्या "प्रमाणमीमांसायां" परमतनिराकरणनिर्वन्वातिशयद्योतिका पाकनी शैली फुटवर प्रतीयमानापि शारदपौर्णमासीसुधाकरे समुभासितकलङ्करेखेव उदारमतिमिः शिवः सोदम्या भवतु मा वा नैतावता गया न्यस्य महाप्रयोजन केनापि प्रत्याख्यातूं शक्यते । अत्र च आहेतसिद्धान्तानां सुनिपुणदार्शनिकप्रणाच्या यथा सूक्ष्मतया संक्षिप्ततया च विश्लेषणं विहित तथा अन्यत्र दुरवापमिति हि निर्विप्रतिपतिकः प्रेक्षावता निर्णयः । तदनुसारेणैव च काशीहिन्दविश्वविद्यालयीय प्राच्यविद्या विभागान्तर्गतजैनदर्शनशासप्रधानाध्यापकेन दार्शनिकपवरेण पण्डितप्रकाण्डेन श्रीमता सुखलालजैनमहोदयेन हिन्दीभाषामयीमे का मनोरमा विवृति रिचय तया सह "प्रमाणमीमांसा" मुद्रणेन प्रकाश नीता । अस्यां वितौ श्रीमता जैनमहोदयेन प्रमाणमीमांसायामालोचिताना सिद्धान्तानां सम्यकपरिचयोपयोगिनो बहवो दार्शनिका ऐतिहासिकाश्च ज्ञातव्या विषयाः समवतारिताः, तान् विलोक्य सजातो मे नितरां सन्तोषः । जैनाभ्युपगतसर्वज्ञतावादाद बौद्धाभिमतसर्वज्ञतावादस्य लक्षण्यं तथा चौद्धजैनाभ्युपगतसर्वज्ञतावादतो नैयायिकवेदान्तिमीमांसकाभिमतसर्वज्ञतावादानां सारूप्यं वैरूप्यं च इत्येवमादेनिर्णय. प्रसोन श्रीमता सुखलालजैनमहोदयेन यो विचारपूर्वकनिष्कर्षः प्रदर्शितस्तेनास्य विचारशैली, ऐतिहासिकता, कल्पनाकुशलता च सर्वथा सहृदयानां प्रेशावतां मनांसि सन्तोषयिष्यति एवेति में सुहढो विश्वासः ।
एतादृशहिन्दीभाषामयविवृत्या सह जैन सिद्धान्तमन्थमून्यां जैनाचार्यहेमचन्द्रविरचितां प्रमाणमीमांसां विशुद्धतया सर्वसौष्ठवोपेततया च 'मुदापयित्वा प्रकाशयता पण्डितवर्येण श्रीमता सुखलालजैनमहोदयेन जैनदर्शनतत्त्वबुभुत्सूनां सहृदयानां कृतो महानुपकार इति सर्वथायं धन्यपादमस्तीति सविनयं निवेदयलि
श्रीप्रमथनाथवर्कभूषणशर्मा।