________________
भमिका गीर्वाणवाणीनिवद्धेषु दार्शनिकमन्थेषु जैनाचार्यश्रीहेमचन्द्रविरचिता प्रमाणमीमांसा भाईतसम्पदाये प्रामाणिकतया पर प्रसिद्धिमुपगता वरीवति । यस्मिन् खस्यनेहसि प्रमाणमीमांसायाः प्रादुर्भावः समजनि, सदानीन्तनेषु दार्शनिकेषु निबन्धकर्तषु पायेण सर्वेष्वेव विरोधिसम्प्रदायान्तरेभ्यः स्वसम्प्रदायस्य समुस्कर्षविशेषसंस्थापनार्थ समुचितोऽनुचितो वा सुमहान् प्रयासो गतानुगतिकतया पर किल काठामधिगतः समश्यत । तदेतत्त्वं मुविदितमेवास्ति भारतीयेतिहाससतस्पविदा सर्वेषां प्रेक्षावताम् । जैनाचार्यकुलपकाण्डस्य श्रीमतो हेमचन्द्रस्यापि मस्या प्रमाणमीमांसायां स्वसम्प्रदायसमुत्कर्षव्यवस्थापनाय सम्प्रदायान्तरसिद्धान्तखण्डनाय च समुपलभ्यमानः प्रयत्लो विशुद्धदार्शनिकदृष्ट्या रमणीयो भवतु मा वा इति न तत्र ममास्ति किश्चिद् विशेषतो वकन्यम् । यद्यपि तदानीन्तनैर्षिभित्रसम्प्रदायाचार्यप्रवरैः स्वस्वसम्प्रदायसिद्धान्तसंस्थापनाय समनुसृतेयं पद्धतिर्वाशिनिकतत्त्वानां दार्य वैशथं वा सम्पादयितुं प्रभाति न धेति मीमांसाया नायमवसरः, तथापि अनया पदत्या प्रवर्तमानैः प्राचीनस्तसत्सम्प्रदायाचार्य रवीयेषु नानाधर्मसम्प्रदायेषु परम्पर्ट होगादिसानिमामिमानादीनि मूलानि न श्लयीकृतानि प्रत्युत परिपोषितानीति सकलधर्मसम्प्रदायमहामानवसमाजमहाप्रासादभित्तिस्थानीयाना मैत्रीकरुणामुदितोपेक्षाणां चिसपरिकर्मणां शथित्यस्य भारतीयजनतासंघशक्तिप्रध्वंसकरः सम्प्रसारः समजनि ।
ताहि-अस्यामेव प्रमाणमीमांसायां सर्वज्ञसिद्धिप्रसनेन यदुपन्यस्वं , जैनाचार्येण श्रीहेमचन्द्रेण, तदुवाहत्य मदीयवकन्यस्याशयः प्रकटीक्रियते। "प्रथ---
"ज्ञानमप्रतिषं यस्य वैराग्यं च जगत्पतेः ।
ऐश्वर्य चैव धर्मश्च सहसिद्ध चतुश्चयम् ॥ इति वचनात् सर्वज्ञत्वमीश्वरादीनामस्तु, मानुषस्य तु कस्यचिद् विद्याचरणवतोऽपि तद्सम्भावनीयम् , यत्कुमारिल:......
अथाऽपि वेददेहत्वाद् प्रभविष्णुमहेश्वराः ।
कामं भवन्तु सर्वज्ञाः सार्वश्य मानुषस्य किम् ॥" इति; आः ! सर्वज्ञापलापपातकिन् ! दुर्वदवादिन् ! मानुषत्वनिन्दार्थवादापदेशेन देवाधिदेवानषिक्षिपसि ! ये हि जन्मान्तरार्जितोजितपुण्यपागभाराः सुरभवभवमनुपमं सुखमनुम्य दुःखपहमनमखिलं जीवलोकमुदिधीपको नरकेम्वपि क्षणं क्षिप्तसुखासिकामृतवटयो मनुष्यलोकमक्तेरुः जन्मसमयसमकालचलितासनसकलसुरेन्द्रवन्दविहित जन्मोत्सवाः किरायमाणसुरसमूहाहमहमिकारज्यसेवाविषयः स्वयमुश्नतामतिपाज्यसाम्राज्यश्रियं तृणवदक्धूय समतृणमणिशत्रुमित्र
यो निअप्रभावप्रशमितेतिमरकादिजगदुपदवाः शुक्लध्यानानलनिर्दग्धघाविकर्माण आविर्भूतनिखिलभावाभावस्वभावावमासिकेवलबलदलितसकलजीवलोकमोहपसराः सुरासुरविनिम्मिता समवसरणभुवमधिष्ठाय स्वस्वभाषापरिणामिनीभिर्वाग्भिः प्रवर्तितधर्मतीर्थाश्चतुस्त्रिंशदतिशयमयी तीर्थ
PHURA
S