________________
H
TROPRABBREARRBRBResite
परार्थानुमाननिरूपणम्।] प्रमाणमीमांसा
६१५. अयमर्थ:--परप्रत्यायनाय वचनमुञ्चारयता प्रेक्षावता तदेव परे बोधयितव्या यदुभुत्सन्ते । तथासत्यनेन बुभुत्सिताभिधायिना परे बोधिता भवन्ति । न खल्यवान् पृष्टो गवयान अवाणः प्रष्टुरखधेयवचनो भवति । अनबधेयवचनश्च कथं प्रतिपादको नाम ? यथा च शैक्षोभिक्षुणाचचक्षे-भोः शैक्ष, पिण्डपांतमाहरेति । स एवमाचरामीत्यनभिधाय यदा संदर्थ प्रयतते सदाऽस्मै क्रुध्यति भिक्षुः-आ: शिष्याभास भिक्षुखे- 5 ८, अस्मानवधीरयसीति विब्रुवाणः । एवमनित्यं शब्दं बुभ्रत्समानाय अनित्यः शब्द इति विषयमनुपदर्य यदेव किश्चिदुच्यते--कृतकत्वादिति बा, यत् कृतकं तदनित्यमिति वा, कृतकत्वस्य तथैवोपपत्तेरिति वा, कृतकत्वस्यान्यथानुपपत्तेरिति वा, तत् सर्वमस्यांनपेशितभापतितोऽसम्बद्धाभिधानबुध्या तथा चानवहितो न बोधुमर्हतीति ।
६१६. यत् कृतकं तत् सर्यमनित्यं यथा घटः, कतकश्च शब्द इति वचनमर्थसामये- 10 नैवापेक्षितशब्दानित्यत्वनिश्चायकमित्यवधानमत्रेति चेत् । न, परस्पराश्रयात् । अवधाने हि सत्यतो निश्चयः, तस्मांचावधानमिति । न च पर्षत्प्रतिवादिनौ प्रमाणीकृतादिनी यदेतद्वचनसम्बन्धाय प्रयतिष्येते । तथासँति न हेत्वाधपेक्षेयाँताम्, तदवचनादेव तदर्थनिश्वयात् । अनित्यः शब्द इति स्वपेक्षिते उक्ते कुत इत्याशवायां कृतकत्वस्य तथैवोपपत्तेः कृतकत्वस्यान्यथानुपपत्तेर्वेत्युपतिष्ठते, तदिदं विषयोपदर्शनार्थत्वं प्रतिज्ञाया इति ॥७॥ 15
६१७. ननु यत् कृतकं तदनित्यं यथा घटा, कृतकच शब्द इत्युक्ते गम्यत एतद् अनित्यः शब्द इति, तस्य सामर्थ्यलब्धत्वात् , तथापि तद्वचने पुनरुक्तत्वप्रसङ्गात्, “अर्यादापत्रस्य स्वशब्देन पुनर्वचनं पुनरुक्तम्" न्यायसू० ५. २. १५] | आह च-- डिण्डिकराग परित्यज्याक्षिणी निमील्य चिन्तय सावत् किमियता प्रतीतिः म्यासवेति, भावे किं प्रपञ्चमालया" [ हेतु० परि० १ ] इस्याहगम्यमानत्वेऽपि साध्यधर्माधारसन्देहापनोदाय धर्मिणि
पक्षधर्मोपसंहारवत् तदुपपत्तिः ॥ ८॥ १८. साध्यमेव धर्मस्तम्याधारस्तस्य सन्देहस्तदपनोदाय-यः कृतकः सोऽनित्य इत्युक्तेऽपि धर्मिविषयसन्देह एव-किमनित्यः शब्दो घटो वेति ?, तन्निराकरणाय गम्यमानस्यापि साध्यस्य निर्देशो युक्तः, साध्यधर्मिणि साधनधर्माक्योधनाय पक्षधर्मोप- 25
2n
१ भैक्षाशम् । २ - पानमा-हे. । ३ करोगि । पिण्डपानार्थम् । ५ -- ति बुवा.-सा० । ६ निन्दन । ७ शब्दलक्षणम् । ८ प्रतिपाद्यस्य । प्रथमतः । १० असावधानः १११ वचनात् । १२-०% नि: । २३ अनिश्चयात् । १४ प्रमाणीकृतो वादी यकाभ्याम् । १५ वादि ० । १९ प्रमाणीकृतमादित्वेऽपि सति । १७ पर्षप्रतिवादिनी । १८ तहम्दन यादी । २४ तद्वचना० सा० । २० सामर्थात् । २१ डिण्डिको नाम रस्त्रों मूषक विशेषः । तद्वत राग रतिमान नेत्रगता परित्यज्य में विमलीकृत्येत्यर्थः-मु-टि। डिण्डिका हि प्रथमनामलिखने विवाद कुर्वन्ति । २२ निर्मात्य-है।।२३- यता मदुक्तेन प्रक-डे-1२५अनित्यत्वस्य । २५ प्रतीतिभावे । १६ सिषाधयिषितधर्मविशिष्ठस्य धर्मिणः ।